लब्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्धः, त्रि, (लभ् + क्तः ।) प्राप्तः । इत्यमरः ॥ (यथा, हितोपदेशे । “अलब्धञ्चैव लिप्सेत लब्धं रक्षेदपक्षयात् । रक्षितं वर्द्बयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्ध वि।

प्राप्तम्

समानार्थक:लब्ध,प्राप्त,विन्न,भावित,आसादित,भूत

3।1।104।2।1

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्ध¦ त्रि॰ लभ--कर्मणि क्त।

१ प्राप्ते अमरः।

२ नायिकाभेदेस्त्री जटा॰। भावे क्त। प्राप्तौ

३ लाभे न॰।
“ब्राह्मस्याधिकं लब्धम्” गौत॰ स्मृति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्ध¦ mfn. (-ब्धः-ब्धा-ब्धं) Gained, acquired, obtained, received. f. (-ब्धा) A woman whose husband or lover is faithless. E. लभ् to get, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्ध [labdha], p. p. [लभ्-कर्मणि क्त]

Got, obtained, acquired.

Taken, received.

Perceived, apprehended.

Obtained, (as by division &c.); see लभ्. -ब्धा A woman whose husband or lover is faithless (perhaps for विप्रलब्धा).

ब्धम् That which is secured or got; लब्धं रक्षेदवक्षयात् H.2.8; R.19.3.

A profit, gain; लब्धाच्च सप्तमं भागं तथा शृङ्गे कला खुरे Mb.12.6.25.

Comp. अनुज्ञ one who has obtained leave of absence.

one who is free from ब्रह्मचारी duties of उपनयन; Gīrvāṇa -अन्तर a.

one who has got access or admission; लब्धा- न्तरा सावरणे$पि गेहे R.16.7. -अवकाश, -अवसर a.

(anything) that has gained a scope (for work); लब्धावकाशा मे प्रार्थना Ś.1.

one who has obtained leisure, being at leisure; so लब्धलक्षण. -आस्पद a. one who has gained a footing or secured a position; लब्धास्पदो$स्मीति विवादभीरोः M.1.17.-उदय a.

born, produced, sprung; लब्धोदया चान्द्रमसीव लेखा Ku.1.25.

one who has got prosperity or elevation; स त्वत्तो लब्धोदयः 'he owes his rise or elevation to you'. -काम a. one who has got his desired object; याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा Me.6. -कीर्ति a. become widely known, famous, celebrated. -चेतस्, -संज्ञ a. one who has come to his senses, restored to consciousness. -जन्मन् a. born, produced. -तीर्थ a. one who has gained an opportunity. -धन a. wealthy.-नामन्, -शब्द a. renowned, celebrated. -नाशः the loss of what has been acquired; लब्धनाशो यथा मृत्युः. -प्रतिष्ठa. one who has acquired fame. -प्रत्यय a. one who has won confidence.

प्रशमनम् securing or keeping safe what has been acquired.

bestowing on a worthy recipient; Kull. on Ms.7.56. -प्रसर a. moving at liberty, unimpeded; श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम् Mu.3.5.-प्रसाद a. favourite; अन्येभ्यश्च वसन्ति ये$स्य भवने लब्धप्रसादा विटाः Mu.3.14. -लक्ष, -लक्ष्य a.

one who has hit the mark.

skilled in the use of missiles; अन्ये च बहवः शूरा लब्धलक्षा निशाचराः Rām.3.36.3. -लक्षण a. one who has gained an opportunity. -वर्ण a.

learned, wise; चित्रं त्वदीये विषये समन्तात् सर्वे$पि लोकाः किल लब्धवर्णाः Rāj. P; यत्राहुः स्थितममृतं च लब्धवर्णाः Rām. Ch.7.17.

famous, renowned, celebrated; Mk.4.26. ˚भाज् a. respecting the learned; कृत्छ्रलब्धमपि लब्धवर्णभाक् तं दिदेश मुनये सलक्ष्मणम् R.11.2. -विद्य a. learned, educated, wise. -श्रुत्, -श्रुत a. well-versed, learned (बहुश्रुत); लब्धश्रुतां धर्मभृतां वरिष्ठः Mb.12.167.42. -संज्ञ a. restored to consciousness.-सिद्धि a. one who has attained perfection or his desired object.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्ध mfn. taken , seized , caught , met with , found etc.

लब्ध mfn. got at , arrived (as a moment) Katha1s.

लब्ध mfn. obtained (as a quotient in division) Col. (See. लब्धि)

"https://sa.wiktionary.org/w/index.php?title=लब्ध&oldid=226217" इत्यस्माद् प्रतिप्राप्तम्