लब्धप्रतिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्धप्रतिष्ठ/ लब्ध--प्रतिष्ठ mfn. one who has acquired fame or renown Kum.

"https://sa.wiktionary.org/w/index.php?title=लब्धप्रतिष्ठ&oldid=226257" इत्यस्माद् प्रतिप्राप्तम्