लब्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्धि¦ f. (-ब्धिः)
1. Acquisition.
2. Gain, profit, advantage.
3. The quotient, (in math.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्धिः [labdhiḥ], f. [लभ्-क्तिन्]

Acquisition, gaining, acquirement; समाश्रयेत् सद्गुरुमात्मलब्धये A. Rām.7.5.7.

Profit, gain.

(In Arith.) The quotient.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लब्धि f. obtaining , gaining , acquisition Ya1jn5. Katha1s. Pur.

लब्धि f. gain , profit VarBr2S.

लब्धि f. in ( arithm. ) the quotient Col.

"https://sa.wiktionary.org/w/index.php?title=लब्धि&oldid=226345" इत्यस्माद् प्रतिप्राप्तम्