लभ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्यम्, त्रि, (लभ्यते इति । लभ् + पोरदुपधात् ।” ३ । १ । ९८ । इति यत् ।) न्याय्यम् । इत्यमरः ॥ लब्धव्यम् । इति मेदिनी । ये, ४३ ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्य वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।24।2।3

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्य¦ त्रि॰ लभ--कर्मणि यत्।

१ प्राप्तव्ये मेदि॰

२ न्याय्ये अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्य¦ mfn. (-भ्यः-भ्या-भ्यं)
1. Attainable, procurable.
2. Fit, right, pro- per. E. लभ् to get, aff. यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्य [labhya], a. [लभ्-कर्मणि यत्]

Capable of being acquired or obtained, attainable, obtainable, to be reached; प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः R.1.3;4.88; Ku.5. 18.

To be found; मृणालसूत्रान्तरमप्यलभ्यम् Ku.1.4.

Fit, suitable, proper.

Intelligible.

To be furnished or provided with; Mb.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लभ्य mfn. to be found or met with Kat2hUp. Pat. Kum.

लभ्य mfn. capable of being reached or attained , obtainable , acquirable , procurable MBh. Ka1v. etc.

लभ्य mfn. to be understood or known , intelligible Up. MBh. etc.

लभ्य mfn. suitable , proper , fit Ka1lid. Katha1s. Ra1jat.

लभ्य mfn. to be allowed to( inf. with pass. sense) MBh. ii , 921

लभ्य mfn. to be furnished or provided with( instr. ) MBh. xiii , 5081.

"https://sa.wiktionary.org/w/index.php?title=लभ्य&oldid=503964" इत्यस्माद् प्रतिप्राप्तम्