लमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लमकः, पुं, (रमते इति । रम् + “रमेरश्च लो वा ।” उणा० २ । ३३ । इति क्वुन् रस्य लत्वञ्च ।) षिड्गः । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ (तीर्थशोधकः । इत्युज्ज्वलः ॥ विलासिनि, त्रि । इति केचित् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लमक¦ पु॰ रम--वुन् रस्य लः।

१ मिङ्गे जारे सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लमक¦ m. (-कः) A lover, a gallant. E. रम् to sport, Una4di aff. वुन्, and र changed to ल | [Page614-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लमकः [lamakḥ], A lover, paramour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लमक m. a lover , gallant W.

लमक m. = तीर्थ-शोधकUn2. ii , 33 Sch.

लमक m. N. of a man

लमक m. pl. his descendants g. उपका-दि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a northern kingdom. Br. II. १६. ५०. [page३-114+ २५]

"https://sa.wiktionary.org/w/index.php?title=लमक&oldid=436448" इत्यस्माद् प्रतिप्राप्तम्