लम्पट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्पटः, पुं, षिड्गः । इति लम्पाकशब्दार्थे मेदिनी । के, १४९ ॥ (यथा, कथासरित्सागरे । ४७ । १०१ । “अथेतराब्रवीन्मैवं यद्यपि स्त्रीषु लम्पटः । तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथा- विधः ॥”) आसक्तः । यथा, -- “यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद्- यस्तस्य यत्नः श्रम एव केवलम् ॥” इति श्रीभागवते ५ स्कन्धे १९ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्पट¦ पु॰ रस--अटन् पुक् च रस्य लः। परस्त्रीषु

१ लोलुपे,मेदि॰।

२ आसक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्पट¦ m. (-टः)
1. A lecher, a libertine, a whore-monger, a gallant.
2. The Bakula tree. f. (-टा) Greedy.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्पट [lampaṭa], a.

Greedy, covetous, hankering after; दधिभक्तलम्पट इव Ratn.2.

Lustful, libidinous, dissolute, addicted to licentious pleasures; देशे देशे लम्पटाः पर्यटन्तः Viś. Guṇā.143. -टः A libertine, profligate, rake.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्पट mf( आ)n. covetous , greedy , lustful , desirous of or addicted to( loc. or comp. ) Inscr. Ka1v. Pur.

लम्पट m. a libertine , lecher , dissolute person , w.

"https://sa.wiktionary.org/w/index.php?title=लम्पट&oldid=226397" इत्यस्माद् प्रतिप्राप्तम्