लम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बः, पुं, (लम्बते इति । लबि अवस्रंसने + अच् ।) नर्त्तकः । अङ्गम् । कान्तः । इति संक्षिप्तसारोणादिवृत्तिः ॥ उत्कोचः । यथा, “प्राभृतं ढौकनं लम्बोत्कोचः कोशलिकामिषे । उपाच्चारः प्रदानन्दा हारो ग्राह्यायने अपि ॥” इति हेमचन्द्रः ॥ अक्षभेदः । यथा, -- “चरलम्बगमा भेदाः पाटकोऽक्षादिचालने ॥” इति शब्दमाला ॥ क्षेत्रादौ लम्बमानरेखा सूत्रं वा । यथा, -- “त्रिभुजे भुजयोर्योगस्तदनन्तरगुणो भुवाहृतो लब्ध्या । द्विस्था भूरूनयुता दलितावाधे तयोः स्याताम् ॥ स्वावाधाभुजकृत्योरन्तरमूलं प्रजांयते लम्बः । लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति ॥” उदाहरणम् । “क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ हि यस्य । तत्रावलम्बकमथो कथयाववाधे क्षिप्रं तथा च समकोष्ठमितिं फलाख्याम् ॥” न्यासः । भूः १४ भुजौ १३ । १५ लब्धे आवाधे ५ । ९ । लब्धो लम्बश्च १२ क्षेत्र- फलञ्च ८४ । इति लीलावती ॥ (दैत्यविशेषः । यथा, हरिवंशे । ४३ । २२ । “लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः । दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥”) त्रि, दीर्घः । लम्बा इति भाषा । यथा, -- “दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥” इति चाणक्यशतकम् ॥ (लम्बमानः । यथा, रघुः । ६ । ६० । “पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्ब¦ पु॰ लवि--अच्।

१ नर्त्तके

२ कान्ते

३ अङ्गे च उणा॰।

४ उत्कोचे हेमच॰ अङ्कशास्त्रोक्ते त्रिभुजादिक्षेत्रे मुज-कर्णयोर्मध्यस्थे लम्बमाने

५ सूत्रे च
“स्वाबाधाभुजकृत्यो-रन्तरमूलं प्रजायते लम्बः। लम्बगुणं मूर्म्यर्द्धं स्प{??}त्रिभुजे फलं भवति” लीला॰।

७ दीर्घे

८ लम्बमाने च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्ब¦ mfn. (-म्बः-म्बा-म्बं)
1. Spacious, capacious.
2. Great, large, broad, long, expanded either in breadth or length, or both.
3. Pendu- lous, depending. m. (-म्बः)
1. A bribe, a present.
2. Moving a man at a sort of backgammon or draughts.
3. A perpendicular, (in geo- metry.)
4. (In astronomy,) The arc between the pole and zenith of any place. f. (-म्बा)
1. A name of LAKSHMI
4.
2. A name of GAURI4 or DURGA
4.
3. A bitter gourd. E. लबि to fall, to sound, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्ब [lamba], a. [लम्ब्-अच्]

Hanging down, hanging from, pendent, dangling; पाण्ड्यो$यमंसार्पितलम्बहारः R.6.6,84; शतबुद्धिः कृतोन्नामः सलम्बश्च सहस्रधीः Pt.5.45; Me.86.

Hanging upon, attached to.

Great, large.

Spacious.

Long, tall.

म्बः A perpendicular.

Colatitude, the arc between the pole of any place and the zenith, complement of latitude.

A bribe.

N. of a particular throw or move (at a kind of chess).

म्बी A kind of food prepared from grain.

A flowering branch. -Comp. -उदर a. big-bellied, pot-bellied, portly.

(रः) N. of Gaṇeśa.

a glutton. ˚जननी N. of Pārvatī; निरालम्बो लम्बोदरजननि कं यामि शरणम् Ā.L.11. (-री) N. of the goddess Tārā. -ओष्ठः (लम्बो-म्बौ-ष्ठः) a camel.

कर्णः an ass.

a goat,

an elephant.

a falcon.

a demon or Rākṣasa. -गुणः, -ज्या, -रेखा the sine of the co-latitude; स्वाबाधाभुजकृत्योरन्तरमूलं प्रजायते लम्बः । लम्बगुणं भूम्यर्धं स्पष्टं त्रिभुजं फलं भवति Līlā. -जठर a. pot-bellied, portly. -दन्ता, -बीजा a kind of pepper.-पयोधरा a woman with large pendent breasts. -स्फिच्a. having fat or protuberant buttocks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्ब mf( आ)n. hanging down , pendent , dangling , hanging by or down to( comp. ) MBh. Ka1v. etc.

लम्ब mf( आ)n. long , large , spacious(See. comp. )

लम्ब m. (in geom. ) a perpendicular Col.

लम्ब m. (in astron. ) complement of latitude , co-latitude , the arc between the pole of any place and the zenith Su1ryas.

लम्ब m. N. of a partic. throw or move (at a kind of chess or backgammon or draughts) L.

लम्ब m. a present , bribe L. (prob. w.r. for लञ्चा)

लम्ब m. = नर्तक, अङ्ग, or कान्तL.

लम्ब m. N. of a मुनिCat.

लम्ब m. of a दैत्यHariv.

लम्ब m. a flowering branch Harav.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a दानव in the army ranks of तारक. M. १७३. २२; १७७. 7.
(II)--a son of Ugra, the अवतार् of the Lord. वा. २३. १५३.
"https://sa.wiktionary.org/w/index.php?title=लम्ब&oldid=503965" इत्यस्माद् प्रतिप्राप्तम्