लम्बक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बक¦ m. (-कः)
1. A section, a chapter.
2. A perpendicular, (in geometry.)
3. The complement of latitude. E. लबि to fall, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बकः [lambakḥ], 1 A perpendicular (in geom.).

The complement of latitude, colatitude (in astr.).

A particular implement or vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बक m. (in geom. ) a perpendicular A1ryabh.

लम्बक m. (in astron. ) the complement of latitude , co-latitude Gol.

लम्बक m. a partic. implement or vessel L.

लम्बक m. N. of the 15th astrological योगL.

लम्बक m. N. of the larger sections or books in the कथा-सरित्-सागर(there are 18 लम्बकs containing 124 तरंगs or chapters)

लम्बक m. w.r. for लम्भकKatha1s. lxi , 24

"https://sa.wiktionary.org/w/index.php?title=लम्बक&oldid=503966" इत्यस्माद् प्रतिप्राप्तम्