लम्बा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बा, स्त्री, लक्ष्मीः । गौरी । तिक्ततुम्बी । इति मेदिनी । वे, ६ ॥ दक्षकन्याविशेषः । यथा, -- “अरून्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् । सङ्कल्पाञ्च मुहूर्त्ताञ्च साध्यां विश्वाञ्च भारत । मनवे दक्षपुत्त्राय दक्ष एता ददौ प्रभुः ॥” इति हरिवंशे अधिपतिस्थापनम् ॥ हिमालयकन्याविशेषः । यथा, -- “ततस्त्र्यक्षवचः श्रुत्वा देवीलम्बामथाब्रवीत् । गच्छस्व लम्बे शीघ्रं त्वं वाणसंरक्षणं कुरु ॥ ततो योगं समाधाय अदृश्या हिमवत्सुता । कृष्णस्यैकस्य तद्रूपं दर्शयत् पार्श्वमागता ॥ सान्तर्द्धानमुपागम्य त्यक्त्वा सा वाससी पुनः । परित्राणाय वाणस्य विजयाधिष्ठिता ततः ॥ प्रमुखे वासुदेवस्य दिग्वासाः कोट्टवी स्थिता ।” इति महाभारते हरिवंशे बाणयुद्धम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बा¦ स्त्री लम्बते लबि--अच्।

१ तिक्ततुम्ब्यां (तितलाउ)

२ लक्ष्म्यां

३ गौर्य्याञ्च मेदि॰

४ दक्षकन्याभेदे

५ हिमालय-कन्याभेदे च हरिवं॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बा [lambā], 1 An epithet of Durgā.

Of Laksmī.

A present; bribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बा f. See. s.v.

लम्बा f. of लम्बSee.

लम्बा f. a kind of bitter gourd or cucumber Sus3r.

लम्बा f. a present , bribe L. (perhaps w.r. for लञ्चा)

लम्बा f. N. of दुर्गाand गौरीHariv.

लम्बा f. of लक्ष्मीL.

लम्बा f. of one of the मातृs attending upon स्कन्दMBh.

लम्बा f. of a daughter of दक्षand wife of धर्म(or मनु) Hariv. Pur.

लम्बा f. of a राक्षसीBuddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a daughter of दक्ष and one of the १० wives of Dharma. Mother of Vidyota and घोष. भा. VI. 6. 4. 5; Br. III. 3. 2 and ३२; M. 5. १५, १८; २०३. 8; वा. ६६. 2, ३३.
(II)--a mind-born mother. M. १७९. २३. [page३-115+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAMBĀ : A daughter of Dakṣaprajāpati. Asiknī wife of Dakṣaprajāpati got a hundred daughters and ten of them were married to Dharmadeva. Lambā was one of them. (Chapter 15, Aṁsa 1, Viṣṇu Purāṇa).


_______________________________
*8th word in right half of page 450 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लम्बा&oldid=436460" इत्यस्माद् प्रतिप्राप्तम्