लम्बोदर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बोदरः, पुं, (लम्बमुदरं यस्य ।) गणेशः । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । १९८ । “गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ । मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥” नृपविशेषः । इति भागवतम् । १२ । १ । २२ ॥) औदरिके, त्रि । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । ७० । १०२ । “ततो लम्बोदरेणेत्य पुंसारोपितबाहुकः । सम्पादितः स यातस्तद्वनं केशरिणीकृते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बोदर पुं।

गणेशः

समानार्थक:विनायक,विघ्नराज,द्वैमातुर,गणाधिप,एकदन्त,हेरम्ब,लम्बोदर,गजानन

1।1।38।2।3

विनायको विघ्नराजद्वैमातुरगणाधिपाः। अप्येकदन्तहेरम्बलम्बोदरगजाननाः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बोदर¦ पु॰ लम्बं दीर्घमुदरं यस्य।

१ गणेशे अमरः।

२ तारा-नाम्न्यां देव्यां स्त्री तन्त्रम् ङीष्।

३ दीर्घोदराद्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बोदर¦ m. (-रः)
1. A name of GAN4E4S4A.
2. A glutton. E. लम्ब large, and उदर the belly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्बोदर/ लम्बो mf( ई)n. having a large or protuberant belly , potbellied(681529 -ताf. ) MBh. Ka1d. Katha1s.

लम्बोदर/ लम्बो mf( ई)n. voracious L.

लम्बोदर/ लम्बो m. N. of गणेशPan5car. Katha1s.

लम्बोदर/ लम्बो m. of a king Pur.

लम्बोदर/ लम्बो m. of a मुनिCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पौर्णमास, and father of Cibilaka. भा. XII. 1. २४.
(II)--a name of विघ्नेश्वर. Br. III. ४२. ३४; IV. ४४. ६७.
(III)--a son of शान्तिकर्णि (शतकर्णि- वि। प्।), ruled for १८ years; father of Pilaka. M. २७३. 4; Vi. IV. २४. ४५.
(IV)--a son of Ugra, the अवतार् of the Lord. वा. २३. १५३.
"https://sa.wiktionary.org/w/index.php?title=लम्बोदर&oldid=503968" इत्यस्माद् प्रतिप्राप्तम्