सामग्री पर जाएँ

लम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्भ¦ m. (-म्भः)
1. Acquirement.
2. Gain.
3. Recovery.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्भः [lambhḥ], 1 Attainment, acquirement; अपि त्वां न लभेत् कर्ण राज्यलम्भोपपादनम् Mb.5.142.2.

Meeting with.

Recovery.

Gain. -म्भा A sort of enclosure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्भ m. (for लम्भम्See. लभ्)the obtaining or attaining , meeting with , finding , recovery ChUp. MBh. etc.

लम्भ m. capture (of a fortress) VarBr2S.

लम्भ भक, भनetc. See. p. 896 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=लम्भ&oldid=226590" इत्यस्माद् प्रतिप्राप्तम्