लम्भनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्भनीय [lambhanīya], a. To be obtained, attainable; इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः Kaṭh.1.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लम्भनीय/ लम् mfn. to be attained , attainable Kat2hUp.

"https://sa.wiktionary.org/w/index.php?title=लम्भनीय&oldid=226605" इत्यस्माद् प्रतिप्राप्तम्