लय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लय, ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, लयते । इति दुर्गादासः ॥

लयः, पुं, (ली + अच् ।) विनाशः । संश्लेषः । तौर्य्य- त्रिकस्य साम्यम् । इति मेदिनी । ये, ५२ ॥ प्रलयः । इति शब्दरत्नावली ॥ * ॥ अखण्डवस्त्वनवलम्ब- नेन चित्तवृत्तेर्निद्रा । इति श्रीपरमहंससदानन्द- योगीन्द्रकृतवेदान्तसारः ॥ तत्राद्यं विघ्नं लक्ष- यति लयस्तावदिति । लयो द्विविधः । चिरकाल- मुक्ताष्टाङ्गसहितनिर्विकल्पकसमाध्यभ्यासपाटवे- नातितप्तलोहतलक्षिप्तजलबिन्दुवत् तैलरहित- दीपकलिकावच्च प्रत्यगभिन्ने परमानन्दे चित्त- वृत्तेर्लयः प्रथमः । द्बितीयस्तु मूर्च्छावस्थावत् आल- स्येन चित्तवृत्तेर्व्वाह्यशब्दादिविषयग्रहणानादरे सतिप्रत्यगात्मस्वरूपानवभासनात् वृत्तेस्तब्धीभाव- लक्षणनिद्रारूपः । इति श्रीनृसिंहसरस्वतीकृत- सुबोधिन्याख्या तट्टीका ॥ गीतवाद्यपादन्यासानां क्रियाकालयोः परस्परं समता लयः । लीयन्ते श्लिष्यन्तेऽनेनेति लयन्ति व्रजन्ति साम्यं गीता- दयोऽत्रेति वा लयः । ली ङ य ओ श्लिषि लय गत्यां वा अल् । इत्यमरटीकायां भरतः ॥ * ॥ लयस्थानविवर्ज्जणं गायकस्य चतुर्द्दशदोषान्त- र्गतदोषविशेषो यथा, -- “लज्जितं भीतमुक्तेषु अव्यक्तमनुनासिकम् । काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥ विस्वरं विरमञ्चैव विश्लिष्ठं विषमाहतम् । व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्दश ॥” * ॥ अथ लयाः । हृदि स्थितिः कण्ठस्थितिः कपाल- स्थितिरिति लयत्रयम् । अपरे तु । “द्विपदी स्याद्वलतिका झल्लिका छिन्नखण्डिका । वामभ्रुवस्ततश्छिन्ना खण्डधावा फडक्ककः ॥ जम्भट्टिका कलतिकः खण्डकः खुरिकस्तथा । कथितश्चतुरस्रोऽर्द्धश्चतुरस्रोऽथ नर्त्तकः ॥ त्र्यस्रः षष्ट्युन्दालनावकृष्टा नन्दघटीत्यपि । कादम्बश्चर्व्वरी घट्टा मिश्रोऽर्द्धवनिता ततः ॥ अतिचित्रः समयश्च वलितोऽर्द्धदलस्तथा । आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ ॥ आन्त्री विकृतधावा च मुकुलोऽथ विलोलकः । रमणीयस्ततश्चैव करकण्टकसंज्ञकः ॥ चत्वारिंशदिमे प्रोक्ता लया लयविशारदैः । लयेन वश्यो भगवान् लये लीनो जनार्द्दनः ॥” इति संगीतदामोदरः ॥ (त्रि, आवरणात्सकम् । इति श्रीधरस्वामी यथा, भागवते । ११ । २५ । १५ । “यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसया शया ॥” क्ली, लामज्जकम् । यथा, -- “लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लय पुं।

गानतन्त्रीलयः

समानार्थक:लय

1।7।9।2।3

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्. तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्.।

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लय¦ गतौ भ्वा॰ आत्म॰ सक॰ सेट्। लयते अलविष्ट। अलविढ्वम् अलयिध्वम्।

लय¦ पु॰ ली--अच।

१ संश्लेषे

२ विमाशे

३ नृत्यगीतवाद्याना-मेकतानतारूपे साम्ये च मेदि॰। लीयतेऽत्र। सर्वभूत-क्षरकरे

४ प्रलयकाले शब्दर॰

५ ईश्वरे च। णस्यलयभेदाश्च
“द्विपदी स्याद्बलतिका झल्लिका छिन्नखण्डिका। वामभ्रुवस्ततश्छिन्ना खण्डधारा फडक्ककः। जम्भट्टिका-कलतिकः खण्डकः खुरिकस्तथा। कथितश्चतुरस्रोऽर्द्धचतु-रस्रोऽथ नर्त्तकः। त्र्यस्रः षट्युन्दालनावकृष्टमन्दघटी-त्यपि। कादम्बश्चर्चरी घट्टा मिश्रोऽर्द्धवलिता ततः। अतिचित्रः समग्रश्च वलितोऽर्द्धदलस्तथा। आविद्धस्तुटङ्कवकस्ततश्चित्रविचित्रकौ। आन्त्री विकृतधारा चमुकुलोऽथ विलोलकः। रमणीयस्ततश्चैव करकण्टक-संज्ञकः। चत्वारिंसदिमे प्रोक्ता लया लयविशारदैः। लयेन वश्यो भगवान् लये लीनो जनार्दनः” सङ्गीतदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लय¦ m. (-यः)
1. Equal time in music and dancing.
2. Adherence, union.
3. Fusion, solution, absorption.
4. Concentration, exclusive devo- tion.
5. Rest, repose.
6. Mental inactivity.
7. An embrace.
8. Des- truction.
9. A house, a dwelling.
10. Sport, pastime. n. (-यं)
1. The root of the Andropogon muricatum.
2. Loss, destruction.
3. Fusi- on, melting. E. ली adhere to, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लयः [layḥ], [ली-अच्]

Sticking, union, adherence.

Lurking, hiding.

Fusion, melting, solution.

Disappearance, dissolution, extinction, destruction; universal destruction (प्रलय); लयं या 'to be dissolved or destroyed'.

Absorption of the mind, deep concentration, exclusive devotion (to any one object); पश्यन्ती शिवरूपिणं लयवशादात्मानमभ्यागता Māl.5.2,7; ध्यानलयेन Gīt.4.

Time in music (of three kinds- द्रुत, मध्य, and विलम्बित); किसलयैः सलयैरिव पाणिभिः R.9.35; पादन्यासो लय- मनुगतः M.2.9; मध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः Nāg.1.14.

A pause in music.

Rest, repose.

A place of rest, abode, habitation; अलया Śi.4.57 'having no fixed abode, wandering'.

Slackness of mind, mental inactivity; (also used in adjectival sense; यदा जये- द्रजः सत्त्वं तमो मूढं लयं जडम् Bhāg.11.25.15.).

An embrace.

The Supreme Being.

The union of song, dance, and instrumental music; गायतं मधुरं गेयं तन्त्रीलयसमन्वितम् Rām.7.93.15.

A swoon.

The quick (downward) movement of an arrow. -Comp. -अर्कः the sun at the destruction of the universe.-आरम्भः, -आलम्भः an actor, a dancer. -कालः the time of destruction (of the world.). -गत a. dissolved, melted away. -नालिकः a Buddhist or Jain temple.-पुत्री an actress, a female dancer. -मध्य a. to be performed in moderate time (a piece of music). -शुद्धa. to be performed in right time. -स्थानम् a place of dissolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लय लयनetc. See. p. 903 , col. 2.

लय m. the act of sticking or clinging to( loc. ) , S3is. ( लयंगाwith loc. , " to become attached to any one " Kuval. )

लय m. lying down , cowering MBh.

लय m. melting , dissolution , disappearance or absorption in( loc. or comp. ) Up. Kap. etc. ( लयंगम्or या" to disappear , be dissolved or absorbed " ; लयंसं-गम्, " to hide or conceal one's self ")

लय m. extinction , destruction , death MBh. Ka1v. etc. ( लयंया, " to be destroyed , perish ")

लय m. rest , repose S3is3. BhP. (See. अ-लय)

लय m. place of rest , residence , house , dwelling W.

लय m. mental inactivity , spiritual indifference Kap. Veda7ntas.

लय m. sport , diversion , merriness Va1s.

लय m. delight in anything Harav.

लय m. an embrace L.

लय m. (in music) time (regarded as of 3 kinds , viz. द्रुत, " quick " , मध्य, " mean or moderate " , and विलम्बित, " slow ") , Ka1lid. Das3ar. Pan5cat. etc.

लय m. a kind of measure Sam2gi1t.

लय m. the union of song , dance and instrumental music L.

लय m. a pause MW.

लय m. a partic. agricultural implement (perhaps a sort of harrow or hoe) VS.

लय m. a swoon L.

लय m. the quick (downward) movement of an arrow L.

लय n. the root of Andropogon Muricatus Bhpr.

लय mfn. making the mind inactive or indifferent BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the dissolution pertaining to प्रकृति; a state in which there is no rain for a century, famine rages and the fire of deluge consumes all spaces, accompanied by violent winds and so on. It is of four kinds; नित्य, नैमित्तिक, प्रा- कृतिक, and आत्यन्तिक; deluge, when the universe merges when the गुणस् are in a balanced state. भा. XII. 4. (whole); M. 1. ३३; वा. 5. 9. [page३-116+ ३६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAYA : A King of old. He was a member of the court of Yama. (Śloka 21, Chapter 8, Sabhā Parva).


_______________________________
*5th word in left half of page 453 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लय&oldid=503970" इत्यस्माद् प्रतिप्राप्तम्