सामग्री पर जाएँ

लयन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लयन¦ n. (-नं)
1. Adhering, clinging.
2. Rest, repose.
3. A house.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लयनम् [layanam], [ली-ल्युट्]

Adhering, clinging, sticking.

Rest, repose.

A place of rest, house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लयन n. the act of clinging , adhering , lying etc. , rest , repose S3is3. Sch.

लयन n. a place of rest , house , cell etc. S3is3. Prab. Ka1ran2d2.

"https://sa.wiktionary.org/w/index.php?title=लयन&oldid=226645" इत्यस्माद् प्रतिप्राप्तम्