ललन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललनम्, क्ली, (लल + ल्युट् ।) केलिः । इति हेम- चन्द्रः ॥ चालनम् । इति नागोजीभट्टः ॥ यथा, -- “काली करालवदना विनिष्क्रान्तासिपाशिनी । विचित्रखट्टाङ्गधरा नरमालाविभूषणा ॥ द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा । अतिविस्तारवदना जिह्वाललनमीषणा ॥” इति देवीमाहात्म्यम् ॥

ललनः, पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि ल्युट् ।) बालः । सालः । प्रियालः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललन¦ न॰ लड--ल्युट् डस्य लः।

१ चालने।

३ केलौ हेमच॰

३ बाले

४ सालवृक्षे

५ पियालवृक्षे च पु॰ राजनि॰। चु॰लल--ल्यु।

६ जिह्वार्या

७ नार्य्याञ्च स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललन¦ n. (-नं)
1. Pleasure, sport, pastime.
2. Lolling the tongue. m. (-नः) The Sa4l tree. f. (-ना)
1. A woman in general.
2. A wanton woman.
3. The tongue. E. लड् to frolic, &c., aff. ल्युट्, ड changed to ल |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललनम् [lalanam], [लल्-ल्युट्]

Sport, play, pleasure, dalliance.

Lolling the tongue.

नः A child.

The Sāla and Piyāla trees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललन mfn. sporting , playing , coruscating (as light or colour) BhP.

ललन m. Vatica Robusta L.

ललन m. Buchanania Latifolia L.

ललन n. play , sport , dalliance L.

ललन n. the lolling or moving the tongue to and fro Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=ललन&oldid=226718" इत्यस्माद् प्रतिप्राप्तम्