ललित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललितम्, क्ली, (लल + क्तः ।) शृङ्गारभावजक्रिया- विशेषः । इत्यमरः ॥ सुकुमारविधानेन भ्रू- नेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो ललि- तम् । तथा च । “सुकुमाराङ्गविन्यासे मसृणा ललितं भवेत् ॥” तथा, -- “सभ्रूभङ्गं करकिशलयावर्त्तनैरापतन्ती सा लिम्पन्ती ललितललिता लोचनस्याञ्जनेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयाते निःशङ्का च प्रथमवयसा नर्त्तिता पङ्कजाक्षी ॥ भ्रूनेत्रादिक्रियाशालिसुकुमारविधानतः । हस्तपादाङ्गविन्यासस्तरुण्या ललितं विदुः ॥” इत्यन्येऽपि ॥ “अनाचार्य्योपदिष्टं स्याल्ललितं रतिचेष्टितम् ।” इत्यन्ये । ललत् केप्से भावे क्तः । लड विलासे इत्यस्य मनीषादित्वात् डस्य लत्वं वा । इति भरतः ॥ अपि च । “विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥” इत्युज्ज्वलनीलमणिः ॥

ललितः, पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि क्तः ।) रागविशेषः । तस्य स्वरूपं यथा, -- “प्रफुल्लसप्तच्छदमाल्यधारी युवातिगौरोऽलसलोचनश्रीः । विनिःसरन् वासगृहात् प्रभाते विलासिवेशो ललितः प्रदिष्टः ॥” तस्य गानसमयो यथा, -- “प्रातर्गेयास्तु देशागो ललितः पठमञ्जरी । विभाषा भैरवी चैव कामोदो गोण्डकीर्य्यपि ॥” इति सङ्गीतदामोदरः ॥

ललितः, त्रि, (लल + क्तः ।) सुन्दरः । (यथा, रघुः । ८ । १ । “अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः ॥”) ईप्सितः । इति मेदिनी । ते, १४७ ॥ चलितः । इति बिश्वशब्दरत्नावल्यौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललित नपुं।

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

समानार्थक:विलास,बिब्बोक,विभ्रम,ललित,हेला,लीला,हाव

1।7।31।2।4

कौतूहलं कौतुकं च कुतुकं च कुतूहलम्. स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा॥

वैशिष्ट्य : स्त्री

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललित¦ न॰ लल--क्त।

१ शृङ्गारानुगुणे चेष्टाभेदे
“सुकुमार-तयाऽङ्गानां विन्यासो ललितं भवेत्” सा॰ द॰।

२ सुन्दरे,

३ ईप्सिते च त्रि॰ अमरः

४ स्वरभेदे पु॰ सङ्गी॰ लड क्तडस्य लः।

५ चालने न॰

६ फस्तूर्य्यां

७ नार्य्यां च स्त्रीराजनि॰।

८ नदीभेदे सा च नदी कालिकापु॰

८१ अ॰उक्ता।

९ दुर्गायाम्
“या दुर्गा सैव ललिता” पद्मपु॰पाता॰।

१० राधासखीभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललित¦ mfn. (-तः-ता-तं)
1. Wished, desired.
2. Beautiful, lovely.
3. Wan- ton, dallying.
4. Shaken, trembling, tremulous.
5. Graceful.
6. Gay, cheerful, careless.
7. Slow, gentle.
8. Destroyed. n. (-तं)
1. A branch of feminine action, arising from the passion or sentiment of love, and expressive of satisfaction and triumph; softness and delicacy of gesture or motion, putting on appropriate ornaments, &c.
2. Love of pleasure and gaiety.
3. Sport, dalliance.
4. Beauty, charm.
5. Simplicity, innocence. f. (-ता)
1. Musk.
2. A woman in general.
3. A wanton. E. लड् to frolic, &c., or लल् to desire, aff. क्त; in the first case, ड changed to ख | [Page615-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललित [lalita], a. [लल्-क्त]

Playing, sporting, dallying.

Amorous, sportive, wanton, voluptuous; ललितं गीतमन्वर्थं काचित् साभिनयं जगौ Bu. Ch.4.37.

Lovely, beautiful, handsome, elegant, graceful; ललितललितैर्ज्योत्स्नाप्रायैरकृत्रिम- विभ्रमैः (अङ्गकैः) U.1.2; विधाय सृष्टिं ललितां विधातुः R.6.37; 19.39;8.1; Māl.1.15; Ku.3.75;6.45; Me.34.66.

Pleasing, charming, agreeable, fine; प्रियशिष्या ललिते कलाविधौ R.8.6; संदर्शितेव ललिताभिनयस्य शिक्षा M.4.9; V. 2.18.

Desired.

Soft, gentle; अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन Śi.7.64.

Tremulous, trembling.

तः N. of a musical scale.

A particular position of hands in dancing.

तम् Sport, dalliance, play.

Amorous pastime, gracefulness of gait; any languid or amorous gesture in a woman; सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् S. D; Śi.9.79; Ki.1.52; ता भ्रूभिः प्रेक्षितैर्भावैर्हसितैर्ललितैर्गतैः Bu. Ch.4.25.

Beuaty, grace, charm.

Any natural or artless act; स्मितललितवता दिव्यनारीजनेन Nāg.1.1-2.

Simplicity, innocence.-Comp. -अभिनय a. consisting of graceful gesticulations or acting; ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः V. 2.18. -अर्थ a. having a pretty or amorous meaning; तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः V.2. 14. -पद a.

elegantly composed; Ś.3.

consisting of amorous words. ˚बन्धनम् an amorous composition. -प्रहारः a soft or gentle blow. -प्रियः (in music) a kind of measure. -ललित a. excessively beautiful; ललितललितै- र्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमैः U.1.2. -लुलित a. unnerved yet charming; गाढोत्कण्ठा ललितलुलितैरङ्गकैस्ताम्यतीति Māl.1.15 (v. l.). -वनिता a lovely woman. -विस्तरः N. of a work on Buddha's life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललित mfn. sported , played , playing , wanton , amorous , voluptuous Ka1v. Katha1s. Ra1jat.

ललित mfn. artless , innocent , soft , gentle , charming , lovely(681619 अम्ind. ) ib. etc.

ललित mfn. wished for , desired MBh. Mr2icch. BhP.

ललित mfn. quivering , tremulous Ba1lar.

ललित m. a partic. position of the hands in dancing Cat.

ललित m. (in music) a partic. रागSa1h.

ललित m. musk L.

ललित m. N. of various metres Col.

ललित m. (in music) a partic. मूर्छनाSam2gi1t.

ललित m. a partic. रागib.

ललित m. N. of a gram. wk.

ललित m. N. of a दुर्गाor a partic. form of her Hcat. Cat.

ललित m. of a गोपी(identified with दुर्गाand राधिका) PadmaP.

ललित m. of the wife of a शतायुधHparis3.

ललित m. of a river Ka1lP.

ललित n. sport , dalliance , artlessness , grace , charm R. Kpr.

ललित n. languid gestures in a woman (expressive of amorous feelings , " lolling , languishing " etc. ) Das3ar. Sa1h.

ललित n. N. of 2 metres Pin3g. Sch.

ललित n. of a town Ra1jat. (See. -पुर)

ललित n. a kind of necklace (?) L.

ललित etc. See. p. 897 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LALITA : A Gandharva. This Gandharva was born by a curse and by observing a vrata called Kāmadā Ekādaśī he obtained relief from the curse and became Gandharva again. (Uttara Khaṇḍa, Padma Purāṇa).


_______________________________
*5th word in right half of page 450 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ललित&oldid=503976" इत्यस्माद् प्रतिप्राप्तम्