ललिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललिता, स्त्री, (ललित + टाप् ।) कस्तूरी । दारी । इति राजनिर्घण्टः ॥ नदीविशेषः । यथा, -- “निमिनाम्नस्तु राजर्षेः शापाद्ब्रह्मसुतः पुरा । वशिष्टो ह्यशरीरोऽभूत् शापाच्च निमिनस्तथा ॥ ततो ब्रह्मोपदेशेन निर्जने कामरूपके । सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा ॥ प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः । अमृतान्यवतार्य्याशु कुण्डं कृत्वा गिरेस्तटे । तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् ॥ तस्मादमृतकुण्डात्तु सन्ध्या नाम नदी वरा । निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥ तस्मात् पूर्व्वन्तु कुण्डात्तु ललिताख्या सरिद्वरा । सागराद्दक्षिणात् पूर्ब्बं महादेवावतारिता ॥ वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः । कुर्य्याद्वै ललितास्नानं स शम्भुसदनं व्रजेत् ॥ ललितायाः पूर्व्वतीरे भगवान्नाम पर्व्वतः । स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः ॥ ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके । भगवन्तं समारुह्य यो यजेत् परमेश्वरम् । स याति विष्णुभवनं शरीरेण विराजता ॥” इति कालिकापुराणे ८१ अध्यायः ॥ * ॥ गोपीविशेषः । यथा, -- “अखिलरसामृतमूर्त्तिः प्रसृमररुचिरुद्धतारका पालिः । कलितश्यामा ललितो राधाप्रेयान् विधुर्जयति ॥ इति भक्तिरसामृतसिन्धुः ॥ ललिता श्यामला शैव्या पद्मा भद्राश्च श्रूयन्ते ॥ इति तट्टीकायां जीवगोस्वामी ॥ तस्याः स्वरूपं यथा, -- “या दुर्गा सैव ललिता ललिता सैव राधिका । एतासामन्तरं नास्ति सत्यं सत्यं हि नारद ! ॥” इति पाद्मे पातालखण्डे रासलीलायां नारदं प्रति श्रीकृष्णवाक्यम् ॥ रागिणीविशेषः । सा च मेघरागस्य पत्नी । यथा, सङ्गीतदामोदरे । “ललिता मालसी गौडी नाटी देवकिरी तथा । मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥” (सा तु हनूमन्मते हिन्दोलरागस्य पत्नी । सोमे- श्वरमते वसन्तस्य पत्नी । यथा, संगीतदर्पणे । “वेलावली रामकिरी देशाख्या पटमञ्जरी । ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥” “देशी देवकिरी चैव वराटी तोडिका तथा । ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥” अस्या ध्यानादिकमाह तत्रैव । अथ ललिता । रि-प-वर्ज्या च ललिता औडवा सत्रया मता । मूर्च्छना शुद्धमध्या स्यात् सम्पूर्णां केचिदूचिरे । धैवतत्रयसंयुक्ता द्वितीया ललिता मता ॥” ध्यानम् । यथा, -- “प्रफुल्लसप्तच्छदमाल्यकण्ठा सुगौरकान्तिर्युवती सुदृष्टिः । विनिश्वसन्ती सहसा प्रभाते विलासवेशा ललिता प्रदिष्टा ॥” उदाहरणम् । स ग म ध नि स । अथवा, -- स रि ग म प ध नि स । इति प्रथमा ॥ ध नि स ग म ध । इति द्वितीया ॥ इति ललिता ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललिता [lalitā], 1 A woman (in general).

A wanton woman.

Musk.

A form of Durgā.

N. of various metres.

A kind of मूर्च्छना, also राग. -Comp. -पञ्चमी the fifth day in the bright half of Āśvina.-सप्तमी the seventh day in the bright half of Bhādrapada.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ललिता f. a wanton woman , any woman W.

ललिता f. (See. ललित)in comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--उपाख्यान of; narrated to Agastya by हयग्रीव-Vis2n2u; different names like शक्ति, पराशक्ति, भगवती are given. फलकम्:F1:  Br. IV. 5. (whole) ; Chh. १७-18.फलकम्:/F Originally mind-born daughter of ब्रह्मा, named प्रकृति. then as Mohini in the churning of the milk ocean; originator of all gods and creatures. The third was the form of ललिता when she killed भण्ड, in consequence of the penance done in her honour by Indra, and out of his offer- ings. All gods call on Her and praise Her. Finding her reigning alone, ब्रह्मा remembered a form of शङ्कर, as कामेश्वर, who was married to the देवी, the sister of Hari; rejoicing and presents on the occasion. ललिता came to be known as कामेश्वरी. War with भण्ड assuming the office of श्रीदण्डनाथा; sovereignty of; फलकम्:F2:  Ib. IV. Chh. 6, 8, १०, १२-16.फलकम्:/F description of the nine parvas of चक्रराजरथ and seven parvas of Geya- cakraratha sacred to ललिता. She rode on the Cakraratha with the साम्राज्य umbrella amidst war-music. भण्ड treated it as a woman's march and with contempt. Night attacks and deceitful attacks by भण्ड's soldiers; assisted by मन्त्रिणी and दण्डनाथा, ललिता's march. गणनाथ's aid in encouraging the fallen शक्तिs and vanquishing the asuras. For this the honour of first worship was awarded. Burning of the city शून्यकम् along with non-combatants. भण्ड's death and ललिता's victory; created काम and consoled Rati. Glad at the birth of कुमार and his marriage with Deva- सेना. Went back to her city, श्रीपुरम्. फलकम्:F3:  Ib. IV. Chh. १९, २०, and २१; २६, २७, २९, ३०; ३७. ८४.फलकम्:/F पञ्चदशाक्षरी and other मन्त्रस् sacred to ललिता; meditation of. फलकम्:F4:  Ib. IV. ३८. 8-३१.फलकम्:/F [page३-117+ २८]
(II)--the Goddess at प्रयागा. M. १३. २६.
(III)--a Goddess enshrined at सन्तान. M. १३. ३४.
(IV)--a name of सती, wife of शिव. M. ६०. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LALITĀ : See under PUNḌARĪKAMUKHA.


_______________________________
*4th word in right half of page 450 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ललिता&oldid=507922" इत्यस्माद् प्रतिप्राप्तम्