लल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लल्¦ r. 1st cl. (ललति-ते)
1. To sport, to dally.
2. To loll, as the tongue, &c.: see लड, of which it is considered as a various reading only. r. 10th cl. (लालयति-ते)
1. To desire, to wish for, to seek to obtain. [Page615-a+ 60]
2. To sport, to wanton.
3. To lay.
4. To fondle. (ललयति-ते)
1. To desire.
2. To loll the tongue.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लल् [lal], I. 1 U. (ललति-ते) To play, move about, sport, dally, frolic; पनसफलानीव वानरा ललन्ति Mk.8.8; गजकलभा इव बन्धुला ललामः 4.28; ललदजगरघोरकोटराणाम् Māl.5.15; युधि ललितमनायुधेन तेन Avimāraka 6.9. -II. 1 U. orCaus. (लालयति-ते, ललित)

To cause to sport or play, caress, fondle, coax, dandle; लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ Suhhāṣ.; Ku.5.15.

To desire. -III. 1 U. (ललयति-ते)

To fondle; परगृहललिताः परान्नपुष्टाः Mk.4.28.

To loll the tongue.

To desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लल् (See. लड्) cl.1 P. ( Dha1tup. ix , 77 ) ललति( mc. also ते) , to play , sport , dally , frolic , behave loosely or freely MBh. Ka1v. etc. ; to loll or wag the tongue(See. below) : Caus. लालयति, ते( Pass. लाल्यते) , to cause to sport or dally , caress , fondle , foster , cherish ib. ; to wave , flourish Hariv. ; to favour Sa1h. ; ( A1. )to desire Dha1tup. (See. under लड्).

"https://sa.wiktionary.org/w/index.php?title=लल्&oldid=227072" इत्यस्माद् प्रतिप्राप्तम्