लव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवम्, क्ली, (लू + अप् ।) जातीफलम् । इति शब्दचन्द्रिका ॥ लवङ्गम् । लामज्जकम् । ईषत् । इति राजनिर्घण्टः ॥

लवः, पुं, (लवणमिति । लू + अप् ।) लेशः । (यथा, रघुः । १६ । ६६ । “वक्रेतराग्रैरलकैस्तरुण्य- श्चूर्णारुणान् वारिलवान् वमन्ति ॥”) विनाशः । छेदनम् । रामपुत्त्रः । इति मेदिनी । वे, २२ ॥ अत्र विनाशस्थाने विलासः । इति विश्वः हेमचन्द्रश्च ॥ (रामपुत्त्रस्य जन्मविवरणादिकं रामायणे उत्तरकाण्डतो द्रष्टव्यम् ॥) काल- भेदः । यथा, -- “अष्टादशनिमेषास्तु काष्ठा काष्ठाद्वयं लवः ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । १८ । १३ । “तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्त्यानां किमुताशिषः ॥”) लावानामा पक्षी । इति राजनिर्घण्टः ॥ (किञ्जल्कः । पक्षः । गोपुच्छलोम । इति रघु- टीकायां मल्लिनाथधृतवैजयन्ती ॥ यथा, रघुः । १५ । ३२ । “स तौ कुशलवोम्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लव पुं।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।3

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

लव पुं।

छेदनम्

समानार्थक:लव,अभिलाव,लवन

3।2।24।1।1

लवोऽभिलावो लवने निष्पावः पवने पवः। प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लव¦ पु॰ लू--अप्।

१ लेशे

२ विनाशे

३ छेदने श्रीरामपुत्रे मेदि॰

५ कालपरिमाणभेदे काष्ठाद्वये हेमच॰

६ गोलाङ्गूल-लोम्नि,

७ बाले केशे च

८ जातीफले न॰ शब्दच॰।

९ लवङ्गे

१० लामज्जके

११ ईषदर्थे राजनि॰।

१२ लावखगे पुंस्त्री॰राजनि॰। [Page4824-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लव¦ m. (-वः)
1. Cutting.
2. Loss, destruction.
3. Reaping.
4. Small, little; (according to some authorities, this when used attributively changes its gender, making लवः-लवा-लवं; according to others it is invariably masc.)
5. Smallness, littleness.
6. A minute division of time, the sixtieth part of the twinkling of an eye.
7. A larger division of time, two Ka4sht4has or 36 twinkling of the eye, or about (1/2) a second.
8. One of the twin sons of RA4MACHANDRA, by S4ITA4, born after she had been abandoned by her husband and brought up at the hermitage of VA4LMI4KI
9. A kind of quail.
10. Hair, wool, &c.; that which is cut or shorn from domestic ani- mals.
11. (In arithmetic,) The numerator of a fraction.
12. A de- gree, (in astronomy.)
13. Sport.
14. Plucking. mowing.
15. A sec- tion, a fragment. n. (-वं)
1. The nutmeg.
2. Cloves. E. लू to cut, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवः [lavḥ], [ल्-अप्]

Plucking, mowing.

Reaping, gathering (of corn).

A section, piece, fragment, bit; कुशमुष्टिमुपादाय लवं चैव तु स द्विजः Rām.7.66.6.

A particle, drop, small quantity; a little; oft. at the end of comp. in this sense; जललवमुचः Me.21,72; आचामति स्वेदलवान् मुखे ते R.13.2;6.57;16.66; अश्रु˚ 15.97; अमृत˚ Ki.5.44; भ्रूक्षेपलक्ष्मीलवक्रीते दास इव Gīt.11; so तृण˚, अपराध˚, ज्ञान˚, सुख˚, धन˚ &c. &c.

Wool, hair; धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् Ms.8.151.

Sport.

A minute division of time (= the sixth part of a twinkling); त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः Mb.1.25.14.

The numerator of a fraction.

A degree (in astr.).

Loss, destruction.

N. of a son of Rāma, one of the twins, the other being Kuśa q. v. He with his brother was brought up by the sage Vālmīki, and they were taught by the poet to repeat his Rāmāyaṇa at assemblies &c.; (the derivation of his name, is given as स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः ॥ R.15.32).

A kind of quail.

वम् Cloves.

Nutmeg. -वम् ind. A little; लवमपि लवङ्गे न रमते Sar. K.1. -Comp. -अपवाहः (in alg.) subtraction of tractions. -इप्सु a. wishing to cut or reap.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लव m. (1. लू)the act of cutting , reaping (of corn) , mowing , plucking or gathering (of flowers etc. ) , दस्. Nalo7d.

लव m. that which is cut or shorn off , a shorn fleece , wool , hair Mn. Ragh.

लव m. anything cut off , a section , fragment , piece , particle , bit , little piece(681834 अम्ind. a little ; लवम् अपि, even a little) MBh. Ka1v. etc. (See. पदाति-ल्)

लव m. a minute division of time , the 60th of a twinkling , half a second , a moment( accord. to others 1/4000 or 1/5400 or 1/20250 of a मुहूर्त) ib.

लव m. (in astron. ) a degree Gol.

लव m. (in alg. ) the numerator of a fraction Col.

लव m. the space of 2 काष्ठाs L.

लव m. loss , destruction L.

लव m. sport L. (See. लल)

लव m. Perdix Chinensis W.

लव m. N. of a son of रामचन्द्रand सीता(he and his twin-brother कुशwere brought up by the sage वाल्मीकिand taught by him to repeat his रामायणat assemblies ; See. कुशी-लव) R. Ragh. Uttarar. Pur.

लव m. of a king of कश्मीर(father of कुश) Ra1jat.

लव n. (only L. )nutmeg

लव n. cloves

लव n. the root of Andropogon Muricatus

लव n. a little(See. m. ).

लव etc. See. p.898 , cols. 2 , 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of राम, born and brought up in वाल्- मीकि's आश्रम; फलकम्:F1:  भा. IX. ११. ११; M. १२. ५१; वा. ८८. १९८.फलकम्:/F ruled over Uttara कोशल with श्रावस्ति as capital. फलकम्:F2:  Br. III. ६३. १९८; वा. ८८. २००.फलकम्:/F
(II)--a measurement of five क्षणस्। Br. II. 7. १९; वा. १००. २१४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAVA : A son of Sītā. (See under Kuśa II for more details).


_______________________________
*8th word in right half of page 451 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लव&oldid=503978" इत्यस्माद् प्रतिप्राप्तम्