लवणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवणम्, क्ली, (लुनाति जाड्यमिति । लू + नन्द्यादि- त्वात् ल्युः । पृषोदरादित्वात् णत्वम् ।) क्षार- रसयुक्तद्रव्यम् । तत्तु पञ्चविधं यथा । सौव- र्च्चलम् १ सैन्धवम् २ विटम् ३ औद्भिदम् ४ सामुद्रम् ५ । तथा हि । “सामुद्रं यत्तु लवणमक्षीवं वसिरञ्च तत् । सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे ॥ रौमकं वमुकं पाक्यं विडञ्च कृतके द्वयम् ॥” सौवर्च्चलेऽक्षरुचके । इत्यमरः ॥ (अस्य विवरणं यथा । “सैन्धवसामुद्रविडसौवर्च्चलरोमकोद्भिद- प्रभृतीनि लवणानि यथोत्तरमुष्णानि वात- हराणि कफपित्तकराणि यथापूर्ब्बं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ॥ “चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् । स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥ सामुद्रं मधुरं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ सक्षारं दीपनं रूक्षं शूलहृद्रोगनाशनम् । रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम् ॥ लघुसौवर्च्चलं पाके वीर्य्योष्णं विशदं कटु । गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥ रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च । वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् । सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥ कफवातक्रिमिहरं लेखनं पित्तकोपनम् । दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥ ऊषसूतं बालुकेलं शैलमूलाकरोद्भवम् । लवणं कटुकं छेदि विहितं कटु चोच्यते ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ * ॥ लू + भावे ल्युट् ।) छेदनम् । यथा । लवोऽभि- लावो लवणे । इति चामरः (खड्गयुद्ध- प्रकारविशेषः । यथा, हरिवंशे भविष्य- पर्व्वणि । ५३ । १७ । “आहितं चित्रकं क्षिप्तं कुद्रवं लवणं धृतम् ॥”)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the eight सौभाग्यस्. M. ६०. 9.
(II)--a kingdom of कुशद्वीप after लवण. Br. II. १४. २९; १९. ५८; वा. ३३. २५; ४९. ५३.
(III)--also लवण sindhu, लवणाम्बुधि-- an ocean of salt; फलकम्:F1:  Br. III. ५२. ४२; IV. ३१. १८; वा. ३४. १२.फलकम्:/F origin from waters of the अण्डम्; फलकम्:F2:  M. 2. ३४.फलकम्:/F jalam. फलकम्:F3:  Ib. २५१. ३४.फलकम्:/F
(IV)--unfit for श्राद्ध. Vi. III. १६. 8.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LAVAṆA(M) : A hell. (See under Kāla I).


_______________________________
*9th word in right half of page 451 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लवणम्&oldid=436475" इत्यस्माद् प्रतिप्राप्तम्