सामग्री पर जाएँ

लवाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवाकः, पुं, (लवार्थं छेदनार्थं अकतीति । अक + अच् ।) छेदनद्रव्यम् । इत्युणादिकोषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवाक¦ m. (-कः) A sickle or reaping-hook. E. लू to cut, Una4di aff. आकन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवाकः [lavākḥ], [लू-आकः Uṇ.4.14]

A sickle, a reaping instrument.

The act of cutting or mowing.

A reaper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लवाक m. (prob. w.r. for next) an implement for cutting , sickle , reaping-hook L.

लवाक m. the act of cutting L.

"https://sa.wiktionary.org/w/index.php?title=लवाक&oldid=227412" इत्यस्माद् प्रतिप्राप्तम्