लष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लष्¦ r. 1st and 4th cls. (लषति-ते or लष्यति-ते) To desire, to like, to love. (अभि is usually prefixed.) r. 10th cl. (लाषयति-ते) To be skilful.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लष् [laṣ], I. 1, 4 P. (लषति-ते, लष्यति-ते, लषित) To wish, desire, long for, be eager for; रामाच्युतौ बो लषतो बुभुक्षितौ Bhāg.1.23.7; (usually with the preposition अभि q. v.). -II. 1 U. (लाषयति-ते) = लश् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लष् (See. लस्) cl.1.4. P. A1. ( Dha1tup. xxi , 23 ; See. Pa1n2. 3-1 , 70 ) लषति, ते, लष्यति, ते( pf. ललाष, लेषे; aor. अलाषीत्, अलषिष्ट; fut. लषिता; षिष्यति, ते; inf. लषितुम्) , to wish , desire , long for( acc. ) MBh. Ka1v. etc. (mostly with prep. अभि); to strive after , approach( acc. ) VarBr2S. Sch. : Caus. , or cl.10 P. लाषयति( aor. अलीलषत्) , to exercise an art Dha1tup. xxxiii , 55 ( v.l. for लस्): Desid. लिलषिषतिGr. : Intens. लालष्यते, लालष्टिib.

"https://sa.wiktionary.org/w/index.php?title=लष्&oldid=227490" इत्यस्माद् प्रतिप्राप्तम्