लसीका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लसीका, स्त्री, इक्षुरसः । त्वङ्मांसमध्यगरसः । इति केचित् ॥ (यथा । “लसीका उदक- विशेषः । यथाह चरकः । यत्तु मांसत्वगन्तरे उदकं तल्लसीकाशब्दं लभते ।” इति विजय- रक्षितकृतप्रमेहरोगव्याख्याने ॥ “यत्तु त्वगन्तरे व्रणगतं लसीकाशब्दं लभते ।” इति चरके शारीरस्थाने सप्तमेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लसीका¦ f. (-का)
1. Spittle.
2. Pus, matter.
3. Lymph.
4. The juice of the sugarcane.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लसीका [lasīkā], 1 Saliva.

Pus, matter.

The juice of the sugar-cane.

Lymph.

A tendon, muscle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लसीका f. watery humour in the body , lymph , serum etc. Car. Bhpr.

लसीका f. the juice of the sugar-cane L.

लसीका f. a tendon , muscle L.

"https://sa.wiktionary.org/w/index.php?title=लसीका&oldid=227523" इत्यस्माद् प्रतिप्राप्तम्