लहरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरिः, स्त्री, महातरङ्गः । तत्पर्य्यायः । उल्लोलः २ कल्लोलः ३ । इति हेम- चन्द्रः शब्दरत्नावली च ॥ (यथा, आर्य्या- सप्तशत्याम् । ६१४ ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरि(री)¦ स्त्री लेन--इन्द्रेणेव ह्रियते ऊर्द्ध्वगमनाय हृ--कर्मणिइन् वा ङीष्। महातरङ्गे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरि¦ f. (-रिः-री) A large wave or surf.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरिः [lahariḥ] री [rī], री f. A wave, a large wave or billow; करेणो- त्क्षिप्तास्ते जननि बिजयन्तां लहरयः G. L.4; इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् 53; so आनन्द˚, करुणा˚, सुधा˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरि f. a large wave , billow Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=लहरि&oldid=227568" इत्यस्माद् प्रतिप्राप्तम्