लहरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरी, स्त्री, महातरङ्गः । तत्पर्य्यायः । उल्लोलः २ कल्लोलः ३ । इति हेम- चन्द्रः शब्दरत्नावली च ॥ (यथा, आर्य्या- सप्तशत्याम् । ६१४ । “सरित इव यस्य गेहे शुष्यन्ति विशाल- गोत्रजा नार्य्यः । क्षारास्वेव स तृप्यति जलनिधिलहरिषु जलद इव ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लहरी f. a large wave , billow Ka1v. Katha1s. etc.

"https://sa.wiktionary.org/w/index.php?title=लहरी&oldid=227573" इत्यस्माद् प्रतिप्राप्तम्