लाघव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाघवम्, क्ली, (लघोर्भावः कर्म्म वा । लघु + “इग- न्ताच्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इति अण् ।) आरोग्यम् । इति राजनिर्घण्टः ॥ लघु- त्वम् । लघोर्भाव इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥ (शीघ्रत्वम् । यथा, महाभारते । ५ । १८३ । ७ । “तासां रूपं भारत नोत शक्यं तेजस्वित्वात् लाघवाच्चैव वक्तुम् ॥” अल्पत्वम् । यथा, मार्कण्डेये । ४१ । १७ । “अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥” क्लैव्यम् । यथा, कुमारे । २ । २३ । “यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्व्वाणालातलाघवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाघव¦ न॰ लघोर्भावः अण्।

१ लघुत्वे आरोग्ये च राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाघव¦ n. (-वं)
1. Health.
2. Lightness, delicacy, minuteness.
3. Mean- ness, insignificance.
4. Frivolity.
5. Speed.
6. Activity.
7. Small- ness.
8. Ease.
9. Brevity.
10. Contempt. E. लघु light, &c. and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाघवम् [lāghavam], [लघोर्भावः अण्]

Smallness, littleness.

Levity, lightness; अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते । बुद्धिलाघवयुक्तेन जनेनादीर्धदर्शिना ॥ Mb.12.166.6. (com. लाघवं नीचता); cf. बुद्धिलाघव.

Thoughtlessness, frivolity.

Insignificance.

Disrespect, contempt, dishonour, degradation; सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः Mu.3.14; यास्यसि लाघवम् Bg.2.35.

Quickness, speed, rapidity; गतिर्वेगश्च तेजश्व लाघवं च महाकपे । पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ Rām.4.44.5.

Ease, facility.

Health, soundness of constitution.

Activity, dexterity; readiness; वियदभिपातलाघवेन Ki.7.21; हस्तलाघवम्.

Versatility; बुद्धिलाघवम्.

Brevity, conciseness (of expression); प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् Ki.11.38.

An explanation which is in consonance with the principle of economy of nature and involves simplicity of reasoning; (अल्पोपस्थितिसापेक्षत्वं लाघवम्); आकाशो लाघवादेकः Tarka. K.

Shortness of a syllable (in prosody). -Comp. -कारिन् disgraceful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाघव n. (fr. लघु)swiftness , rapidity , speed MBh. R.

लाघव n. alacrity , versatility , dexterity , skill MBh. Ka1v. etc.

लाघव n. lightness (also of heart) , ease , relief Mn. Ya1jn5. Sus3r.

लाघव n. levity , thoughtlessness , inconsiderateness , rashness R. Katha1s.

लाघव n. insignificance , unimportance , smallness R. Ma1lav. Ma1rkP.

लाघव n. (in prosody) shortness of a vowel or syllable ( opp. to गौरव) , Pin3g.

लाघव n. shortness of expression , brevity , conciseness Sarvad. Ka1ty. Sch.

लाघव n. lack of weight or consequence , derogation of dignity , slight , disrespect MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=लाघव&oldid=503988" इत्यस्माद् प्रतिप्राप्तम्