लाञ्छन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छनम् क्ली, (लाञ्छ + ल्युट् ।) नाम । चिह्नम् । इति मेदिनी । ने, १२१ ॥ (यथा, कुमारे । ७ । ३५ । “दिवापि निष्ठ्यूतमरीचिभासा बालादनाविष्कृतलाञ्छनेन । चन्द्रेण नित्यं प्रतिभिन्नमौलेः चूडामणेः किं ग्रहणं हरस्य ॥”)

लाञ्छनः, पुं, (लाञ्छतीति । लाञ्छ + ल्युः ।) रागीधान्यम् । इति राजनिर्घण्टः ॥ क्वचित् पुस्तके लाञ्छनीति च पाठः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छन नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

1।3।17।1।3

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छन¦ न॰ लाञ्छ्यते लाछि--कर्मणि ल्युट्।

१ चिह्ने

२ नामनि च मेदि॰ भावे ल्युट्।

३ अङ्कने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छन¦ n. (-नं)
1. A name, an appellation.
2. A mark or sign.
3. A stain, a mark of ignominy.
4. A land-mark.
5. The spots on the disc of the moon. E. लाञ्छि to mark, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छनम् [lāñchanam], [लाञ्छ्-कर्मणि ल्युट्]

A sign, mark, token, characteristic mark; नवाम्बुदानीकमुहूर्तलाञ्छने (धनुषि) R.3. 53; U.4.2; Mv.1.18; oft. at the end of comp. in the sense of 'marked with.', 'characterized by' &c.; जाते$थ देवस्य तया विवाहमहोत्सवे साहसलाञ्छनस्य Vikr.1.1; R.6.18;16.84; so श्रीकण्ठपदलाञ्छनः Māl.1 'bearing the characteristic epithet श्रीकण्ठ'.

A name, an appellation.

A stain, stigma, a mark of ignominy.

The spot on the moon; दिवापि निष्ठ्यूतमरीचिभासा बाल्यादना- विष्कृतलाञ्छनेन Ku.7.35.

A landmark.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छन n. a mark , sign , token( ifc. = marked or , characterized by , furnished or provided with) Ka1lid. BhP.

लाञ्छन n. a mark of ignominy , stain , spot Vcar.

लाञ्छन n. a name , appellation L.

"https://sa.wiktionary.org/w/index.php?title=लाञ्छन&oldid=227900" इत्यस्माद् प्रतिप्राप्तम्