लाञ्छित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छित¦ f. (-ता) Adj.
1. Marked, distinguished.
2. Named.
3. Furnished with.
4. Decorated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छित [lāñchita], p. p. [लाञ्छ्-क्त]

Marked, distinguished, characterized.

Named, called.

Decorated.

Furnished with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छित mfn. marked , decorated , characterized by , endowed or furnished with( comp. ) Ka1v. Pur. Katha1s. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=लाञ्छित&oldid=227912" इत्यस्माद् प्रतिप्राप्तम्