लाञ्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छ् [lāñch], 1 P. (लाञ्छति)

To distinguish, mark, characterize.

To deck, decorate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाञ्छ् (See. लछ्) cl.1 P. लाञ्छति( pf. ललाञ्छetc. ) , to mark , distinguish , characterize , Dha1tup. vii , 27 : Caus. लाञ्छयतिid. Hcat.

"https://sa.wiktionary.org/w/index.php?title=लाञ्छ्&oldid=227915" इत्यस्माद् प्रतिप्राप्तम्