लाट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाटः, पुं, देशान्तरम् । (यथा, कथासरित्सागरे । ७८ । ११९ । “ददौ तस्मै सपुत्त्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥”) वस्त्रम् । इति मेदिनी । टे, २७ ॥ जीर्णभूष- णादि । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाट¦ पु॰ लट--मंज्ञायां घञ्।

१ देशभेदे

२ वस्त्रे अमरः

३ जीर्णालङ्कारे शब्दर॰।

४ विदग्धपुरुषे च सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाट¦ mfn. (-टः-टा-टं) Old or worn, spoiled, shabby, (as clothes, orna- ments, &c.)
2. Childish. m. (-टः)
1. Cloth, clothes.
2. Fault, defect.
3. Idle or inebriate language.
4. Repetition of words in the same sense, but in a different application.
5. The name of a country, the upper part of the Dakshin, La4r or Larice. E. लट् to be childish, aff. अण् or घञ्; or लाट a Ka4ndwa4di root, to live, aff. अच्, |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाट [lāṭa], m. pl. N. of a country and its inhabitants; एष च (लाटानुप्रासः) प्रायेण लाटजनप्रियत्वाल्लाटानुप्रासः S. D.1.

टः A king of the Lāṭas.

Old, worn out, or shabby clothes, ornaments &c.

Clothes in general.

Childish language.

A learned man. -Comp. -अनुप्रासः one of the five kinds of अनुप्रास or alliteration, the repetition of a word or words in the same sense but in a different application; it is thus defined and illustrated by Mammaṭa: शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः, e. g. वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क्व नु पुनः कलङ्क- विकलो भवेत्; or यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ K. P.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाट m. pl. (fr. राष्ट्र)N. of a people and of a district inhabited by them (= Gk. ? of Ptolemy) MBh. Var. etc.

लाट m. (sg.) a king of the लाटs Katha1s.

लाट m. the country of the लाटs Uttamac.

लाट mn. n. (only L. )clothes , dress

लाट mn. worn-out clothes , shabby ornaments

लाट mn. idle or childish language

लाट mn. (in rhet. )repetition of words in the same sense but in a different application

लाट mf( ई)n. relating to the लाटs or belonging to लाटRa1jat. Sa1h.

लाट mf( ई)n. old , worn , shabby (as clothes) W.

लाट mf( ई)n. childish ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LĀṬA : A particular division of the Kṣatriyas. Because a set of the Kṣatriyas showed jealousy towards the Brahmins they became Lāṭas. (Śloka 17, Chapter 35, Anuśāsana Parva).


_______________________________
*4th word in right half of page 451 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लाट&oldid=436484" इत्यस्माद् प्रतिप्राप्तम्