सामग्री पर जाएँ

लाड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाड, त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा० पर०-सक०-सेट् ।) लाडयति अल- लाडत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाड¦ क्षेपे अद॰ चु॰ उभ॰ सक॰ सेट्। लाडयति ते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाड m. N. of a man Ra1jat.

लाड m. of a royal race Cat.

"https://sa.wiktionary.org/w/index.php?title=लाड&oldid=227981" इत्यस्माद् प्रतिप्राप्तम्