सामग्री पर जाएँ

लाडिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लाडिक or लाडिकm. a boy , servant , slave L.

"https://sa.wiktionary.org/w/index.php?title=लाडिक&oldid=227996" इत्यस्माद् प्रतिप्राप्तम्