लालस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालस¦ f. (-सा) Adj.
1. Ardently desirous of.
2. Devoted to, finding pleasure in.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालस [lālasa], a. Ardently longing for, eagerly desirous of, hankering after; प्रणामलालसाः K.14; ईशानसंदर्शनलाल- सानाम् Ku.7.56; Śi.4.6.

Taking pleasure in, devoted to, fond of, absorbed in; विलासलालसम् Gīt.1; रुदती शोकलालसा Rām.2.21.2; Mb.1.2.229; मृगया˚ &c.-सः = लालसा q. v. below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लालस mf( आ)n. (fr. Intens. of लस्)eagerly longing for , ardently desirous of , delighting or absorbed in , devoted or totally given up to( loc. or comp. ) MBh. Ka1v. etc. (682261 -ताf. )

लालस m. and f( आ). longing or ardent desire , fond attachment or devotion to( loc. ) Bhartr2. Ba1lar. ( L. also " regret , sorrow ; asking , soliciting ; the longing of a pregnant woman ; dalliance ")

"https://sa.wiktionary.org/w/index.php?title=लालस&oldid=503992" इत्यस्माद् प्रतिप्राप्तम्