सामग्री पर जाएँ

लाषुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाषुक¦ f. (-का or की) Adj. Covetous, greedy.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाषुक [lāṣuka], a. (-का or की f.) Covetous, greedy, avaricious; P.III.2.154.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

लाषुक mfn. ( लष्)covetous , greedy Pa1n2. 3-2 , 154.

"https://sa.wiktionary.org/w/index.php?title=लाषुक&oldid=503999" इत्यस्माद् प्रतिप्राप्तम्