लास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लासः, पुं, (लस् + घञ् ।) नृत्यमात्रम् । स्त्रीणां नृत्यम् । इति शब्दरत्नावली ॥ (यथा, ऋतु- संहारे । ६ । ३१ । “मदनजनितलासैर्दृष्टिपातैर्म्मुनीन्द्रान् स्तनभरनतनार्य्यः कामयन्ति प्रशान्तान् ॥”) यूषः । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास¦ m. (-सः)
1. Dancing in general.
2. Dancing, as practised by wo- men: see लास्य।
3. Pulse that has been steeped or slightly boiled, pea-water, &c. not thickened to the consistency of Yu4sha or pease- soup.
4. Dalliance, wanton sport, &c. E. लस् to sport, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लासः [lāsḥ], [लस्-घञ्]

Jumping, sporting, skipping about, dancing; मदनजनितलासैः Ṛs.6.3.

Dalliance, wanton sport.

Dancing as practised by women.

Soup, broth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लास m. the act of jumping , sporting , dancing , R2it. (See. रास)

लास m. dancing as practised by women L.

लास m. soup. broth(= यूष) L.

लास m. saliva (?) , in अलासSee.

लास लासिन्, लास्यSee. p. 899 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=लास&oldid=228440" इत्यस्माद् प्रतिप्राप्तम्