लिक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिक्षा, क्ली, (लिशगतौ + बाहुलकात् सः । सच कित् । इत्युणादिवृत्तौ उज्ज्वलः । ३ । ६६ ।) यूकाण्डम् । इत्यमरः ॥ लिकि इति भाषा । इत्यमरभरतौ ॥ तत्पर्य्यायः । लिक्का २ लीक्षा ३ लीक्का ४ लिक्षिका ५ । इति शब्दरत्नावली ॥ (यथा, -- “बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥” इति वाभटे निदानस्थाने चतुर्द्दशेऽध्याये ॥) परिमाणविशेषः । यथा, -- “जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषड्भिश्च सर्षपः ॥” इति शब्दचन्द्रिका ॥ सयकारकवर्गद्वितीयवतीत्यपि पाठः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिक्षा(क्का)¦ स्त्री लिश--गतौ क्स षडकषत्वानि पृषो॰ वाक्वश्च।

१ यूकाण्डे शब्दर॰।
“जालान्तरगते भानौयच्चाणु दृश्यते रजः। तैश्चतुर्भिर्भवेल्लिक्षा”

२ इत्युक्तेपरिमाणभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिक्षा¦ f. (-क्षा)
1. A nit, a young louse, or the egg of a louse.
2. A poppy seed considered as a measure of weight, or one sixth of a mustard seed. E. लक्ष् to mark, aff. घञ्, इ substituted for the radical vowel and the deriv. irr.: also क्क being substituted for the final लिक्का, and with कन् added, fem. form, लिक्षिका; again with ई substituted for the radical vowel लीक्षा, &c.; also read लिख्या |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिक्षा [likṣā] लिख्या [likhyā], लिख्या [रिषेः सः कित् Un.3.66]

A nit, the egg of a louse.

A very minute measure of weight (said to be equal to 4 or 8 trasareṇus); जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा; or त्रसरेणवो$ष्टौ विज्ञेया लिक्षैका परिमाणतः Ms.8.133; see Y.1.362 also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिक्षा f. (also written लिक्का)a nit , young louse , the egg of a louse (as a measure of weight = 8 त्रस-रेणुs) Mn. Ya1jn5. (m. c. also लिक्षVarBr2S. )

"https://sa.wiktionary.org/w/index.php?title=लिक्षा&oldid=228516" इत्यस्माद् प्रतिप्राप्तम्