लिख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख, इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) इ, लिङ्ख्यते । सृपि गतौ । इति दुर्गादासः ॥

लिख, श लेखने । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।) श, लिखति पुस्तकं लेखकः । अयं विभाषया कुटादिरिति केचित् । तेन लिखितं विश्वसृजोऽपि शक्तिहानिरिति । लिखितव्यं लेखितव्यं लिखनं इत्यादि सिद्धम् । इति दुर्गादासः ॥

लिखः, त्रि, (लिखतीति । लेख + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) लेखकः । इति लिखधातोः कप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख¦ लेखने तुदा॰ पर॰ सक॰ सेट्। लिखति अलेखीत्। कुटादिरप्ययम् तेन लिखनमिति सिद्धम्।

लिख¦ गतौ भ्वा॰ पर॰ सक॰ सेट् इदित्। लिङ्खति अलिङ्खीत्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख¦ m. (-खः)
1. Writing.
2. A writer. E. लिख् to write, क aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिख mfn. scratching , writing

लिख mfn. a writer etc. Pa1n2. 3-1 , 135.

"https://sa.wiktionary.org/w/index.php?title=लिख&oldid=228521" इत्यस्माद् प्रतिप्राप्तम्