लिखन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिखनम्, क्ली, लेखनम् । लिपिः । इत्यमरटीकायां सारसुन्दरी ॥ (यथा, मार्कण्डेये । ५१ । २२ । “प्रसिद्धमन्त्रलिखनात् शस्तमाल्यादिधारणात् । विशुद्धगेहावसथादनायासाच्च वै द्विज ! ॥”) विधिलिपिरखण्डनीया यथा, -- “यस्य यल्लिखनं पूर्व्वं यत्र काले निरूपितम् । तदेव खण्डितुं राधे क्षन्ये नाहञ्च को विधिः ॥ विधातुश्च विधाताहं येषां यल्लिखनं कृतम् । ब्रह्मादीनाञ्च क्षुद्राणां न तत् खण्ड्यं कदाचन ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिखन¦ न॰ कु॰ लिख--भावादौ ल्युट्!

१ लेखने

२ लिपौ च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिखन¦ n. (-नं)
1. Scripture, writing.
2. A writing, a written decument.
3. Scratching.
4. Writing. inscribing.
5. Scarifying. E. लिख् to write, aff. ल्युट्; and the vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिखनम् [likhanam], [लिख्-भावादौ ल्युट्]

Writing, inscribing.

Drawing, painting.

Scratching.

A written document, a writing or manuscript.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिखन n. the act of scratching , furrowing etc. Ka1v. Sa1h.

लिखन n. writing , inscribing Ma1rkP. Pan5car.

लिखन n. scarifying W.

लिखन n. a written document ib.

"https://sa.wiktionary.org/w/index.php?title=लिखन&oldid=228533" इत्यस्माद् प्रतिप्राप्तम्