लिङ्गपुराण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गपुराण¦ पु॰ व्यासप्रणीते महापुराणभेदे लिङ्गपुराण-प्रतिपाद्यविषया यथा
“व्रह्मोवाच
“शृणु पुत्र!प्रवक्ष्यामि पुराणं लिङ्गसंज्ञितम्। पठतां शृण्वता-ञ्चैव भुक्तिमुक्तिप्रदायकम्। यच्च लिङ्गाभिधे तिष्ठत्वह्निलिङ्गे हरोऽभ्यधात्। मह्यं धर्मादिसिद्ध्यर्थमग्नि-कल्पकथाश्रयम्। तदेव व्यासदेवेन भागद्वयसमाचितम्। पुराणं लिङ्गमुदितं वह्वाख्यानविचित्रितम्। तदेकादश-{??}हस्रं हरमाहात्म्यसूचकम्। परं सर्वपुराणानांसारभूतं जगत्त्रये। पुराणोपक्रमे प्रश्नः सृष्ठिसंक्षेपतःपुरा”। तत्र पूर्वभागे
“योगाख्यानं ततः प्रोक्तं कल्पा-ख्यानं ततः परम्। लिङ्गोद्भवस्तदर्च्चा च कीर्चिता हिततःपरम्। सनत्कुमारशैलादिसंवादश्चाथ पापनः। ततोदधीचिचरितं युगधर्मनिरूपणम्। ततो भुवनकोषाख्या[Page4828-a+ 38] सूर्य्यसोमान्वयस्ततः। ततश्च विस्तरात् सर्गस्त्रिपुराख्या-नकं तथा। लिङ्गप्रतिष्ठा च ततः पशुपाशविमोक्षणम्। शिवव्रतानि च तथा सदाचारनिरूपणम्। प्रायश्चित्ता-न्यरिष्टानि काशीश्रीशैलवर्णनम्। अन्धकाख्यानकं पश्चा-द्वाराहचरितं पुनः। नृसिंहचरितं पश्चाज्जलन्धरबध-स्ततः। शै{??} सहह्रनामाथ दक्षयज्ञविनाशनम। कामस्यदहनं पश्चात् गिरिजायाः करग्रहः। ततो विनायकाख्यानं नृत्याख्यानं शिवस्य च। उपमन्युकथा चापिपर्वभाग इतीरितः”। उत्तरभागे
“विष्णुमाहात्स्य{??}थनमम्ब-रीषकथा ततः। सनतकुमारनन्दीशसंवादश्च पुनर्मुने!। शिवमाहात्म्यसंयुक्तस्नानयागादिकं ततः। सूर्य्यपूजाविधि-श्चै{??} शिवपूजा च मुक्तिर्दा। दानानि बहुधोक्तानिआद्धप्रकरणन्ततः। प्रतिष्ठा तत्र गदिता ततोऽघोरस्यकीर्त्तनम। व्रजेश्वरी महाविद्या गायत्रीमहिमा ततः। त्र्यम्बकस्य च माहात्म्य पुराणश्रवणस्य च। एतस्योप-रिभागस्ते लैङ्गस्य कथितो मया। व्यासेन हि निव-द्धस्य रुद्रमाहात्म्यसूचिनः। लखित्वैतत् पुराणन्तुतिलधेनुसभाचितम्। फाल्गुन्यां पूर्णिमायां यो दद्या-द्भक्त्या द्विजातये। यः पठेच्छृणुयाद्वापि लैङ्गं पापा-पर्ह नरः। स भुक्तभोगो लोकेऽस्मिन्नन्ते शिवपुरंव्रजेत्। लिङ्गानुक्रमणीमेतां पठेद् यः शृणुयात् तथा। तावुभौ शिवभक्तौ तु लोकद्वितयमोगिनौ। जायेतांगिरिजाभर्तुः प्रसादाम्रात्र मंशयः” नार॰ पु॰

१०

२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्गपुराण/ लिङ्ग--पुराण n. N. of one of the 18 पुराणs (in which शिव, supposed to be present in the अग्निलिङ्गor great fiery लिङ्ग, gives an account of the creation etc. as well as of his own incarnations in opposition to those of विष्णु).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


LIṄGAPURĀṆA : See under Purāṇas.


_______________________________
*6th word in right half of page 453 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=लिङ्गपुराण&oldid=436506" इत्यस्माद् प्रतिप्राप्तम्