लिङ्ग्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग् [liṅg], I. 1 P. (लिङ्गति, लिङ्गित) To go, move. -II. 1 U, (लिङ्गयति-ते)

To paint, variegate.

To inflect (a noun) according to its gender.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिङ्ग् (See. आ-लिङ्ग्) cl.1 P. लिङ्गति, to go Dha1tup. v , 48 ; cl.10 P. लिङ्गयति, to paint , variegate( चित्री-करणे) ib. xxxiii , 65 ; to change or inflect a noun according to its gender Vop. Sch.

"https://sa.wiktionary.org/w/index.php?title=लिङ्ग्&oldid=228923" इत्यस्माद् प्रतिप्राप्तम्