लिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप, ञि औ श प ञ लेपे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।) ञि, लिप्तो- ऽस्ति । औ, लेप्ता । श प ञ, लिम्पति लिम्पते चन्दनेन गात्रं सुखी । इति दुर्गादासः ॥

लिपः, पुं, (लिम्पतीति । लिप + कः ।) लेपन- कर्त्ता । इति लिपधातोः कर्त्तरि कप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप¦ लेपने, तुदा॰ उभ॰ मुचा॰ सक॰ अनिट्। लिम्पति ते अलिपत् अलिपत अलिप्त।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप¦ m. (-पः) Smearing, plastering. E. लिप् to smear, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपः [lipḥ], Smearing, anointing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप m. smearing , anointing , plastering W.

"https://sa.wiktionary.org/w/index.php?title=लिप&oldid=504005" इत्यस्माद् प्रतिप्राप्तम्