लिपि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपिः, स्त्री, (लिप + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । सच कित् ।) लिखित- वर्णम् । तत्पर्य्यायः । लिखितम् २ अक्षरसंस्था- नम् ३ लिबिः ४ । इत्यमरः ॥ लिखनम् ५ लेख- नम् ६ अक्षरविन्यासः ७ लिपी ८ लिबी ९ । इति तट्टीका ॥ अक्षररचना १० । इति जटा- धरः ॥ लिपिका ११ । इति शब्दरत्नावली ॥ (यथा, नैषधे । १ । १५ । “अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्रदरिद्रतां नृपः ॥” अस्याः पञ्चविधत्वं यथा, वाराहीतन्त्रे । “मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा । गुण्डिकाघुणसम्भूता लिपयः पञ्चधा स्मृताः ॥”) लिखितपुस्तकादि । इति केचिदिति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपि स्त्री।

लिपिः

समानार्थक:लिपि,लिबि

2।8।16।1।1

लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ। स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी॥

वृत्तिवान् : लेखकः

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपि(पी)¦ स्त्री लिप--इक् वा ङीप्।

१ लिखिताक्षरके पत्रे,अमरः

२ लेखने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपि¦ f. (-पिः-पी)
1. Writing in general, handwriting.
2. A writing, a written paper or book, &c.
3. Painting, drawing.
4. Smearing.
5. Alphabet.
6. A document. E. लिप् to spread, (ink, &c.) Una4di aff. इक् with ङीप् optionally added, the radical vowel unchanged.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपिः [lipiḥ] पी [pī], पी f. [लिप् इक् वा ङीप्]

Anointing, smearing.

Writing, hand-writing.

The written characters, letters, alphabet; यवनाल्लिप्याम् Vārt.; लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् R.3.28;18.46.

The art of writing.

A writing (as a letter, document, manuscript &c.); अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटे$र्थिजनस्य जाग्रतीम् N.1.15,138.

Painting, drawing.

Outward appearance.

Comp. करः a plasterer, whitewasher, mason.

a writer, scribe.

an engraver (also लिपिंकर). -कर्मन् n. drawing, painting. -ज्ञानम् the art of writing. -कारः a writer, scribe. -ज्ञ a. one who can write. -न्यासः the art of writing or transcribing. -फलकम् a writing tablet or board. -शाला a writing school. -सज्जा writing materials or apparatus.-संनाहः a belt worn on the fore-arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिपि f. ( accord. to L. also लिपी)smearing , anointing etc. (See. -कर)

लिपि f. painting , drawing L.

लिपि f. writing , letters , alphabet , art or manner of writing Ka1v. Katha1s.

लिपि f. anything written , manuscript , inscription , letter , document Naish. Lalit.

लिपि f. outward appearance( लिपिम्-आप्, with gen. , " to assume the appearance of " ; चित्रां लिपिंनी, " to decorate beautifully ") Vcar.

"https://sa.wiktionary.org/w/index.php?title=लिपि&oldid=228951" इत्यस्माद् प्रतिप्राप्तम्