लिप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्तम्, त्रि, (लिप + क्तः ।) भक्षितम् । कृत- लेपनम् । तत्पर्य्यायः । दिग्धम् २ । इत्यमरः ॥ विलिम्पितम् ३ । इति शब्दरत्नावली ॥ चर्च्चि- तम् ४ । इति जटाधरः ॥ (यथा, कथासरित्- सागरे । ४ । ४८ । “तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया ॥”) मिलितम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ विषदिग्धम् । इति मेदिनी । ते, ५२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त वि।

लिप्तम्

समानार्थक:दिग्ध,लिप्त

3।1।90।1।4

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

लिप्त वि।

भक्षितम्

समानार्थक:भक्षित,चर्वित,लिप्त,प्रत्यवसित,गिलित,खादित,प्सात,अभ्यवहृत,अन्न,जग्ध,ग्रस्त,ग्लस्त,अशित,भुक्त

3।1।110।2।3

अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि। भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त¦ त्रि॰ लिप--क्त।

१ भुक्ते,

२ कृतचन्दनादिलेपे अमरः

३ मिलिते सि॰ कौ॰

४ विपदिग्धे च मेदि॰। ज्योतिषोक्तेराशेः षष्टिभागात्मके कलारूपे

५ भागे स्त्री।
“लिप्तार्द्धहीनंयदि पूर्णमेतत्” इति नी॰ ताजकम्। स्वार्थे क अतइत्त्वम्। लिप्तिका दण्डात्मककाले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Smeared, anointed, plastered, spread.
2. Eaten.
3. Envenomed, spread or touched with any poisonous substance.
4. Embraced, united, connected with, &c.
5. Defiled or contaminated by.
6. Stained, soiled. E. लिप् to smear, aff. क्त; or in the last sense ली to cling to, Una4di aff. त, with पुट् augment, and the radical vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त [lipta], p. p. [लिप्-क्त]

Anointed,smeared, besmeared, covered.

Stained, soiled, polluted, defiled.

Poisoned, envenomed (as an arrow).

Eaten.

United, joined. -प्तम् n. Phlegm; the phlegmatic humour of the body. -Comp. -वासित a. anointed and perfumed.-हस्त a. having the hands smeared or stained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्त mfn. smeared , anointed , soiled , defiled AV. etc.

लिप्त mfn. sticking or adhering to( loc. ) S3Br.

लिप्त mfn. joined , connected Un2. v , 55 Sch.

लिप्त mfn. envenomed L.

लिप्त mfn. eaten L.

"https://sa.wiktionary.org/w/index.php?title=लिप्त&oldid=229013" इत्यस्माद् प्रतिप्राप्तम्