लिप्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्ता [liptā] लिप्तिका [liptikā], लिप्तिका A minute, the sixtieth part of a degree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिप्ता f. See. लिप्ताbelow.

लिप्ता f. = ? , a minute , the 60th part of a degree Jyot. (See. IW. 173 n. 2 ).

"https://sa.wiktionary.org/w/index.php?title=लिप्ता&oldid=229031" इत्यस्माद् प्रतिप्राप्तम्