लिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिश्(औ)लिशौ¦ r. 4th cl. (लिश्यते) To lessen or become less. r. 6th cl. (लिशति) To go, to move, to approach.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिश् [liś], I. 6 P. (लिशति)

To go, move.

To hurt; see रिश्. -II. 4 U. (लिश्यति-ते) To become small, be decreased.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिश् (later form of रिस्, in आ-लिश्, वि-लिश्); cl.4 A1. लिशते( pf. लिलिशेetc. ) ,to be or become small , lessen Dha1tup. xxvi , 70 ; cl.6 P. लिशति( pf. लिलेशetc. ). to go , move ib. xxviii , 127 : Caus. लेशयति( aor. अलीलिशत्) Gr. : Desid. लिलिक्स्हतेib. : Intens. , लेलिश्यते, लेलेष्टि.

लिश् mfn. ( nom. लिट्) Pa1n2. 8-2 , 36 Sch.

"https://sa.wiktionary.org/w/index.php?title=लिश्&oldid=229122" इत्यस्माद् प्रतिप्राप्तम्