लिह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह्¦ r. 2nd cl. (लेढि लीढे Desid, लिलिक्षति-ते) To taste, to taste with tongue, to lick, to sip. With अव, To chew, to lick. With आ,
1. To lick.
2. To pierce.
3. To wound. With उद्, To polish.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह् [lih], 2 U. (लेढि, लीढे, लिलेह-लिलिहे, अलिक्षत्-त, अलीढ, लेक्ष्यति-ते, लेढुम्, लीढ, desid. लिलिक्षति-ते)

To lick; कपाले मार्जारः पय इति कराँल्लेढि शशिनः K. P.19; Bv.1.99; Ki.5. 38; Śi.12.4.

To lick up, taste, sip, lap; लिलिहु- र्बहुधा सुधाकरम् N.2.99; लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् 1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लिह् (later form of रिह्) cl.2 P. A1. ( Dha1tup. xxiv , 6 ) लेढि, लीढे( ep. also लिहति; pf. लिलेह, लिलिहेGr. ; fut. लेढा, लेक्ष्यति, तेib. ; aor. अलिक्षत्, अलिक्षतand अलीढib. ; inf. लेढुम्ib. ; ind.p. लीढ्वाib. )to lick , lap , lick at( loc. ) , taste , sip , take any food by licking or lapping Br. etc. ; to lick up = destroy(said of an arrow) Das3. ; Caus. लेहयति( aor. अलीलिहत्) , to cause to lick Br. Sus3r. ; to apply as an electuary Car. : Desid. लिलिक्षति, तेGr. : Intens. लेलिह्यति, लेलेढि( p. लेलिहत्ह्यत्, ह्यमनor हानSee. ) , to lick frequently or constantly , play with the tongue MBh. R. etc. [ cf. Gk. ? ; Lat. lingo ; Slav. liz5ati ; Lith. le14z3ti ; Germ. le0ccho7n , lecken ; Angl.Sax. liccian ; Eng. lick.]

लिह् mfn. ( ifc. )licking(See. मधु-ल्)

लिह् mfn. perceiving( नयनयोः" in the eyes ") Sa1h.

लिह् m. mild wind L.

"https://sa.wiktionary.org/w/index.php?title=लिह्&oldid=229140" इत्यस्माद् प्रतिप्राप्तम्