ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ली, कि द्रावणे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-अनिट् ।) द्रावणं द्रवी- करणम् । कि, लाययति लयति । मिम्यो- र्यब्णाविति लापयति लोहमग्नौ कर्म्मकारः । स्नेहद्रवे तु लाल्योर्लन्ननाविति जनो घृतमग्नौ लीनयत्यपि । इति दुर्गादासः ॥

ली, गि श्लिषि । इति कविकल्पद्रुमः ॥ (क्र्या०- पर०-अक०-अनिट् ।) गि, लिनाति बाला लावण्यं प्राप्नोतीत्यर्थः । कर्म्माविवक्षायान्तु लिनाति जलधौ नदी । लीनः लीनिः । अयं अन्तःस्थतृतीयादिः । इति दुर्गादासः ॥

ली, ङ य ओ श्लिषि । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।) ङ य, लीयते चन्द्रः सूर्य्ये । ओ, लीनः । इति दुर्गा दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ली¦ श्लेषे दिवा॰ आ॰ अक॰ अनिट्। लीयते अलेष्ट। ओदित् निष्ठातस्य नः। लीनः।

ली¦ श्लेषे क्र्या॰ पा॰ पर॰ अक॰ अनिट्। लिनाति अलैषीत्।

ली¦ द्रावणे वा चुरा॰ उभ॰ सक॰ सेट् पक्षे भ्वा॰ पर॰{??}निट्। लीनयति ते लाय(प)यति ते घृतम् लयति। अस्नेहद्रावणे लौहं विलायतीत्येव। प्रलम्भने अभिभवेपूजायाञ्च सक॰ आत्म॰। तत्र नित्यमात्त्वे पुक। जटा-भिर्लापयते पूजामधिगच्छतात्यर्थः। श्योनो वर्त्तिकामु-ल्लापयते अभिभवतीत्यर्थः। वालमुल्लापयत वञ्चयतीत्यर्थः। अलीलनत् त अलील(प)यत् त। अलेषीत्। अलासीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ली¦ r. 1st cl. (लयति) To melt, to liquefy. r. 4th cl. (लीयते)
1. To stick together.
2. To lurk in, to hide in.
3. To be dissolved.
4. To be sticky.
5. To be devoted to.
6. To vanish, to disappear. With अभि, To cover, to spread over. With आ,
1. To cover, to besmear.
2. To lurk or hide in. With नि,
1. To lie down, to alight.
2. To conceal oneself, (with an abl.)
3. To perish. With प्र,
1. To be absorbed in.
2. To vanish. With वि,
1. To cleave to.
2. To settle on.
3. To melt away.
4. To disappear, to perish. With सम,
1. To cling to.
2. To lie down.
3. To be concealed.
4. To melt away. r. 9th cl. (लिनाति)
1. To join, to adhere or cling to, to be in union or connec- tion with.
2. To obtain.
3. To melt.
4. To be absorbed. With वि, To melt away. r. 10th cl. (लयति लाययति-ते लापयति-ते लालयति-ते लीनयति-ते) To melt, to liquefy, to fuse or dissolve. With आङ्, To waste away. With प्र and वि, To acquire or gain. According to Pa4- nini4 the form लापयते is used in the sense of “To obtain honour.”

ली¦ f. (-लीः) Embracing. E. ली to embrace, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ली [lī], I. 1 P. (लयति) To melt, dissolve. -II. 9 P. (लिनाति)

To adhere.

To melt, usually with वि. -III. 4 Ā. (लीयते, लीन)

To stick or adhere firmly to, cling to.

To clasp, embrace.

To lie or rest on, recline, stay or dwell in, lurk, hide, cower down; (भृङ्गाङ्गनाः) लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव Ratn.1. 26; हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निमृतम् Bv.1.16; R.3.9; Ś.6.16; Ku.1.12;7.21; Bk.18.13; Ki.5. 26.

To be dissolved, melt away.

To be sticky or viscous.

To be absorbed in, be devoted or attached to; माधव मनसिजविशिखभयादिव भावनया त्वयि लीना Gīt.4

To vanish, disappear. -Caus. (लापयति-ते, लाययति-ते, लीनयति-ते, लालयति-ते) To melt, dissolve, liquefy. (The form लापयते is used in the sense of 'to honour', 'cause to be honoured'; जटाभिर्लापयते = पूजामधिगच्छति; cf. P.I.3.7.).

लीः [līḥ], f.

Adhering, clinging to.

Embracing

Melting, dissolving.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ली (See. री) cl.9 P. ( Dha1tup. xxxi , 31 ) लिनाति, to adhere , obtain (not usually found); cl.1 P. लयति( xxxiv , 6 ) , to melt , liquefy , dissolve (not usually found); cl.4 A1. ( xxvi , 30 ) लीयते(Ved. also ला-यते; pf. लिल्ये, लिल्युःBr. etc. ; लिलाय, ललौGr. ; aor. अलेष्टS3Br. ; अलैषीत्, अलासीत्, अलास्तGr. ; fut. लेता, लाता; लेष्यतिor लास्यति, तेib. ; inf. letum or la1tum ib. ; ind.p. -लायम्AV. Br. ; लीयMBh. Ka1v. etc. ) , to cling or press closely , stick or adhere to( loc. ) MBh. R. etc. ; to remain sticking Sus3r. ; to lie , recline , alight or settle on , hide or cower down in( loc. ) , disappear , vanish MBh. Ka1v. etc. : Caus. P. लापयतिor लाययति, to cause to cling etc. Br. etc. ; A1. लापयते, to deceive; to obtain honour; to humble Pa1n2. 1-3 , 70 : Desid. लिलीषति, तेGr. : Intens. लेलीयते, लेलयीति, लेलेतिib. (See. लेलाय).

ली f. clinging to , adhering etc. L.

ली f. = चपलL.

"https://sa.wiktionary.org/w/index.php?title=ली&oldid=504008" इत्यस्माद् प्रतिप्राप्तम्