सामग्री पर जाएँ

लीढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीढः, त्रि, आस्वादितः । इति लिहधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नः । (यथा, श्रीकण्ठ- चरिते । १ । ५३ । “सा शुद्धयेऽस्तु शिवपादनखावनिर्यो भक्ता यदीयरुचिलीढलंलाटपट्टाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीढ¦ त्रि॰ लिह--आस्वादे क्त।

१ आस्वादिते,

२ स्पृष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीढ¦ mfn. (-ढः-ढा-ढं)
1. Eaten.
2. Licked. E. लिह् to lick or taste, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीढ [līḍha], p. p. [लिह्-आस्वादे-क्त] Licked, sapped, tasted, eaten &c.; See लिह्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीढ mfn. licked , tasted , eaten , devoured , consumed , destroyed MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=लीढ&oldid=229158" इत्यस्माद् प्रतिप्राप्तम्