लीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीनः, त्रि, (ली + क्तः । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः ।) लयप्राप्तः । श्लिष्टः । इति व्याकरणम् ॥ अपि च । “दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसामतीव ॥” इति कुमारसम्भवे । १ । १२ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीन¦ mfn. (-नः-ना-नं)
1. Embraced, clung or adhered to.
2. Melted, dis- solved.
3. Dissolved with softness, overcome with passion.
4. Dif- fused.
5. Effaced, wiped away, vanished.
6. Staying, being situated.
7. Left, departed.
8. Lurking, hiding.
9. Resting on.
10. Absorped, swallowed up.
11. Devoted to. E. ली to be in contact, &c., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीन [līna], p. p. [ली-क्त]

Clung or adhered to, stuck to.

Lurking, hid, concealed.

Resting or reclining on; कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी Ś.6.17.

Melted, dissolved; लीनेव प्रतिबिम्बितेव ...... सा नश्चेतसि कीलितेव Māl.5.1.

Completely absorbed or swallowed up in, intimately united with; नद्यः सागरे लीना भवन्ति.

Devoted or given up to.

Disappeared, vanished; (see ली).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीन mfn. clung or pressed closely together , attached or devoted to , merged in( loc. or comp. ) R. Sarvad.

लीन mfn. sticking Mahi1dh.

लीन mfn. lying or resting on , staying in , lurking , hiding MBh. Ka1v. etc.

लीन mfn. dissolved , absorbed in( loc. or comp. ) , disappeared , vanished S3vetUp. MBh. etc.

लीन n. the clinging to , being dissolved or absorbed in , disappearance Pan5car.

"https://sa.wiktionary.org/w/index.php?title=लीन&oldid=229164" इत्यस्माद् प्रतिप्राप्तम्