लीला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला, स्त्री, (लयनमिति । ली + सम्पदादित्वात् क्विप् । लियं लातीति । ला + कः ।) केलिः । विलासः । शृङ्गारभावचेष्टा । इति मेदिनी । ले, ४७ ॥ खेला । इति विश्वः ॥ (यथा, भाग- वते । १ । १ । १८ । “अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः । लीलाविदधतः स्वैरमीश्वरस्यात्ममायया ॥”) अलब्धप्रियसमागमया स्वचित्तविनोदनार्थं प्रियस्य या वेशगतिदृष्टिहसितभणितैरनुकृतिः क्रियते सा लीला । तथा च । “अप्राप्तवल्लभसमागमनायिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या । आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाकथयन्ति लीलाम् ॥” इति । प्रियानुकरणं लोला । यथा तेनोदितं वदति याति तथा तथासावित्यादीत्यन्योऽपि । ली ङ य ओ श्लिषि नाम्नीति लक् लीला । इत्यमर- टीकायां भरतः ॥ * ॥ सा प्रकटाप्रकटभेदेन द्बिविधा यथा, -- “प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ।” इति पद्मपुराणम् ॥ तथा हि । “सदानन्तैः प्रकाशैः स्वैर्लीलाभिश्च स दीव्यति । तत्रैकेन प्रकाशेन कदाचिज्जगदन्तरे ॥ सहैव स्वपरीवारैर्ज्जन्मादि कुरुते हरिः । कृष्णभावानुसारेण लीलाख्या शक्तिरेव सा ॥ तेषां परिकराणाञ्च तं तं भावं विभावयेत् । प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ॥ अन्यास्त्वप्रकटा भान्ति तादृश्यस्तदगोचराः । तत्र प्रकटलीलायामेव स्यातां गमागमौ ॥ गोकुले मथुरायाञ्च द्वारकायाञ्च शार्ङ्गिणः । यास्तत्र तत्राप्रकटास्तत्र तत्रैव सन्ति ताः ॥” इति श्रीभागवतामृतम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला स्त्री।

स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

समानार्थक:विलास,बिब्बोक,विभ्रम,ललित,हेला,लीला,हाव

1।7।32।1।2

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

वैशिष्ट्य : स्त्री

पदार्थ-विभागः : , क्रिया

लीला स्त्री।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

1।7।32।2।5

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

लीला स्त्री।

विलासम्

समानार्थक:लीला

3।3।200।1।1

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

पदार्थ-विभागः : , क्रिया

लीला स्त्री।

क्रिया

समानार्थक:कर्मन्,क्रिया,कृत्या,लीला

3।3।200।1।1

लीला विलासक्रिययोरुपला शर्करापि च। शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥

 : मनोव्यापारकर्मः, आह्वानम्, अविमृष्टकृत्यम्, क्रीडा, स्वरूपाच्छादनम्, केशबन्धरचना, भूषणक्रिया, शरीरशोभाककर्मः, गतगन्धस्य_प्रयत्नेनोद्बोधनम्, माल्यादिरचना, यज्ञः, यज्ञार्थं_पशुहननम्, यज्ञकर्मः, दानम्, श्राद्धकर्मः, याचनम्, पूजा, अटनम्, आचमनम्, मौनम्, अभिवादनम्, नैत्यिककर्मः, नियमकर्मः, मुण्डनम्, दूतकर्मः, गजसज्जीकरणम्, युद्धारम्भे_अन्ते_वा_पानकर्मः, युद्धम्, मारणम्, वणिक्कर्मः, मृगया, चोरकर्मः, कलाकौशल्यादिकर्मः, मद्यसन्धानम्, मद्यपानम्, प्रशस्तकर्मः, वशीकरणम्, ओषधीनां_मूलैरुच्चाटनकर्मः, कम्पनम्, प्रीणनम्, सूचीक्रिया, कर्तनम्, अपचयः, ग्राहणम्, शब्दकरणम्, पचनम्, राशीकरणम्, सदृशकरणम्, मारणादिक्रिया, धान्यादीनाम्_बहुलीकरणम्, सूत्रवेष्टनक्रिया, दुर्गप्रवेशनक्रिया, निराकरणम्, जुगुप्सनम्, अम्भसां_रयः, उन्नयनक्रिया, आच्छादनम्, चौर्यादिपरोपद्रवकर्मः, कृच्छ्रादिकर्मः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला¦ स्त्री ली--क्विप् लियं लाति ला--क।

१ केलौ,

२ विलामे

३ शृङ्गारादिजातचेष्टायाम् मेदि॰।
“अप्राप्तवल्लमसमा-[Page4829-a+ 38] गमनायिकायाः, सख्याःपुरोऽत्र निजचि{??}विनीदबुद्ध्या,आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाक-लयन्ति लीलाम्” उज्ज्वलमण्युक्ते

४ प्रियानुकरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला¦ f. (-ला)
1. A branch of feminine action, proceeding from love; or the imitation of a lover's manner, speech, gait, &c. by his mis- tress, to pass the time in his absence.
2. Play, sport, pastime in general.
3. Amorous or wanton sport.
4. Fecility in doing anything.
5. Mien, manner.
6. Grace, charm.
7. Pretence, disguise, sham.
8. A species of the Dandaka metre. E. ली to embrace, क्विप् aff., and ला to get or give, affs. क and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला [līlā], [ली-क्विप् लियं लाति ला-क वा Tv.]

Play, sport, pastime, diversion, pleasure, amusement; क्लमं ययौ कन्दुक- लीलयापि या Ku.5.19; oft. used as the first member of comp.; लीलाकमलम्, लीलाशुकः &c.

Amorous pastime, wanton, amorous or playful sport; उत्सृष्टलीलागतिः R.7. 7;4.22;5.7; क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति �-कारणे रमण्यः Śi.8.24; Me.37; (लीला in this sense is thus explained by उज्जवलमणि: अप्राप्तवल्लभसमागमनायिकायाः सख्याः पुरो$त्र निजचित्तविनोदबुद्ध्या । आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाफलयन्ति लीलाम् ॥).

Ease, facility, mere sport, child's play; लीलया जघान 'killed with ease'.

Appearance, semblance, air, mien; यः संयति प्राप्तपिनाकि- लीलः R.6.72 'appearing like Pinākin'.

Beauty, charm, grace; मुहुरवलोकितमण्डनलीला Gīt.6; R.6.1;16 71.

Pretence, disguise, dissimulation, sham; as, लीलामनुष्यः, लीलानटः &c.

Frivolity, disrespect; दातव्य- मन्नं विधिवत् सत्कृत्य न तु लीलया Rām.1.13.14.

Action.-Comp. -अ(आ)गारः -रम्, -गृहम्, -वेश्मन् n. a pleasure-house; लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु R.8.95.-अङ्ग a. having graceful limbs; वयोपपन्नं लीलाङ्गं सर्वरत्न- समन्वितम् Mb.13.79.22. -अञ्चित a. sportively handsome. -अब्जम्, -अम्बुजम्, -अरविन्दम्, -कमलम्, -तामरसम्, -पद्मम् &c. 'toy-lotus', a lotus-flower held in the hand as a plaything; लीलारविन्दं भ्रमयाञ्चकार R.6. 13; हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् Me.67; Ku.6.84.-अवतारः the descent (of Viṣṇu) on the earth for amusement. -आभरणम् an ornament worn for mere pleasure (of no value).

उद्यानम् a pleasure-garden.

the garden of gods, Indra's paradise. -कलहः 'sportive quarrel', a sham or feigned quarrel; cf. प्रणयकलह. -चतुर a. sportively charming; तां वीक्ष्य लीला- चतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच Ku.1.47. -तनुः a form assumed for mere sport. -दग्ध a. burnt without effort. -नटनम्, -नृत्यम् a sportive dance. -मनुष्यः a sham man, a man in disguise. -मात्रम् mere sport or play, child's play, absence of the least effort. -रतिःf. diversion, sport. -वज्रम् an instrument like Indra's thunderbolt. -वापी a pleasure-tank. -शुकः a parrot kept for pleasure. -साध्य a. to be effected with ease, easy of accomplishment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लीला f. (derivation doubtful) play , sport , diversion , amusement , pastime MBh. Ka1v. etc.

लीला f. mere sport or play , child's play , ease or facility in doing anything ib.

लीला f. mere appearance , semblance , pretence , disguise , sham Ka1v. Katha1s. Pur. ( ibc. sportively , easily , in sport , as a mere joke Page903,3 ; also = लीलयाind. for mere diversion , feignedly)

लीला f. grace , charm , beauty , elegance , loveliness Ka1lid. Katha1s. Ra1jat.

लीला f. (in rhet. )a maiden's playful imitation of her lover , Das3ar. Sa1h. Prata1p.

लीला f. a kind of metre (4 times ?) Col.

लीला f. N. of a योगिनीHParis3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Svara शक्ति. Br. IV. ४४. ५७.

"https://sa.wiktionary.org/w/index.php?title=लीला&oldid=504009" इत्यस्माद् प्रतिप्राप्तम्